Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 23
________________ स्वर्गवर्गः ] व्याख्यासुधाख्यव्याख्यासमेतः । च' ) ॥ ॥ हीरः अपि । 'हीरः कपर्दी शमिरः' इति | कपर्दोऽस्य जटाजूट: संसारावर्तात् । ('हीरो वज्रे हरे सर्प हीरा पिपीलिका कपर्द इति ॥ 'पर्व पूरणे' (भ्वा०प० से.)। संपदादिश्रियोः' ) ॥ (३४)॥॥ स्मरं हरति । 'हरतेरनुद्यमनेऽच्' त्वात् (वा० ३।३।१०८) भावे क्विप् । 'राल्लोपः' (६।४।२१) ( ३।२।९) ॥ (३५) ॥॥ भजेते । 'भृजी भजने' (भ्वा० | केन सुखेन जलेन वा पर पूर्ति ददाति । 'सुपि' (३।२।४) आ० से०) । पचाद्यच् (३।१।१३४) न्यक्वादित्वात् इति योगविभागात् कः । कस्य जलस्य परा पूरणेन दायतीति (३५३) कुत्वम् । भृज्यन्ते कामादयोऽनेनेति वा । वा। 'दैप शोधने' (भ्वा०प० अ०)। ('कपर्दः पार्वती'हलश्च' ( ३।३।१२१) इति घञ् ॥*॥ "भग्यः ' इति पाठे | भर्तुर्जटाजूटे वराटके')। अर्शआद्यजन्तः शिवेऽपि॥ (१) ॥॥ ण्यत् (३।१।१२४) ॥ (३६) ॥ * ॥ त्रीण्यम्बकान्यस्य । जटानां जूटो बन्धः । एकम् 'जटाबन्धस्य॥ त्रिष्वम्बकमस्येति वा । 'अम्बकं नयनं दृष्टिः' इति हला पिनाकोऽजगवं धनुः। युधः । त्रयाणां लोकानामम्बकः पिता इति वा । त्रीन्वेदानम्बते शब्दायते वा। 'अबि शब्दे' (भ्वा० आ० से०)। पिनाक इति ॥ पाति । 'पिनाकादयश्च' (उ० ४।१५) इति पातेराक इत्वं नुम् च । ('पिनाकः शिवकोदण्डे पांशु'कर्मण्यण' (३।२।१) । 'संज्ञायाम्' (५।३।८७) इति वृष्टित्रिशूलयोः')॥ (१) ॥॥ अजेन ब्रह्मणा गम्यते । इति कः(न) । त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो 'अन्येष्वपि दृश्यते' (वा० ३।२।४८) इति डः। अजं छागं यस्येति वा। त्रयः अकारोकारमकारा. अम्बाः शब्दा वाचका गच्छति यज्ञत्वेन प्रविशतीति वा । अजगो विष्णुरस्ति शरत्वेयस्येति वा। तिस्रोऽम्बाः द्यौर्भूम्यापो यस्यति तु भारतम् ॥ नास्मिन्निति । 'गाण्ड्यजगात्संज्ञायाम्' (५।२।११०) इति वः (३७) ॥॥ त्रयाणां धातूनां पुराणि, तेषामन्तकः । व्यव ॥*॥ प्रज्ञादित्वात् (५।४।३८) अणि "आजगवम् अपि । यवं पुरं त्रिपुरम् , तस्यान्तक इति वा । त्रयाणां पुराणां समा 'आजगवमजस्य वा पिनाकं वा' इति बोपालितः । 'स्थाणोहारः। 'पात्रादिः' (वा० २।४।३०) इति प्राञ्चः । तन्न । धनुराजगवम्' इत्यमरमाला च ॥॥ अजो विष्णुः, को तथा सति ‘पञ्चपात्री' इतिवत् 'त्रिपुरी' इति प्रयोगभाव ब्रह्मा, ताववतीति 'अजकावम्' अपि 'धनुस्त्वजगवं युग्यप्रसङ्गात् ॥ (३८)॥॥ धरतीति धरः। पचाद्यच् (३।१।१३४)। मजकावमजीजकम्' इति शब्दार्णवात् ॥॥ अजको गङ्गाया धरः ॥ (३९) ॥॥ अन्धकस्य दैत्यस्य रिपुः ॥ विष्णुब्रह्माणौ वातीति 'अजकवम् अपि । 'सुपि' (३।२।४) (४०)॥*॥ क्रतुं ध्वंसयति । 'सुपि-' (३।२।७८) इति इति (योगविभागात् ) 'आतोऽनुपसर्गे- (३।२।३) इति वा णिनिः ॥ (४१) ॥ ॥ वृषो ध्वजश्चिह्नमस्य ॥ (४२)॥॥ कः ॥ (२) ॥*॥ द्वे 'शिवधनुषः ॥ व्योम्नि केशा यस्य ॥ (४३)॥*॥ भवति भवते वा सर्वम् । 'भूप्राप्तौ' (चु० आ० से.) । पचाद्यच् (३।१।१३४)। प्रमथाः स्युः पारिषदाः यत्तु भवत्यस्माद्विश्वम् । बाहुलकाद् (३।३।११३) अप् । प्रमथा इति ॥ दुष्टान् प्रमनन्ति । 'मथे विलोडने' विश्वमस्त्यस्मिन् इति वा । अस्त्यादेशाद्भुवः (२।४।५२) (भ्वा०प०से०)। पचाद्यच् (३।१।१३४)। प्रमथ्यन्ते मन्त्राअप् (३।३।५७) । 'थ्रिणीभुवः-' (३।३।२४) इत्यत्र दिना । 'खनो घ च' (३।३।१२५) इति घो वा ॥ (१)॥*॥ श्रिणीसाहचर्याद्ववो भौवादिकादेव घञ्-इति मुकुटः। तन्न । परिषदि साधवः । 'परिषदोण्यः' (४।४।१०१) इत्यत्र 'परिषदः' बाहुलकस्यागतिकगतित्वात् । अत्र चोक्तरीत्या गतिसंभवात् । इति योगविभागात् 'णः' । 'अण्' इति तु मुकुटस्य प्रमादः । अधिकरणे ल्युटो बाधकसत्त्वादपोऽसंभवात् । 'अजब्भ्यां 'भक्ताण्णः' (४।४।१००) इत्यनुवृत्तेः॥*॥ण्ये तु पारिषद्याः । स्त्रीखलनाः' (३।३।१२६) इति वार्तिकोक्तेः साहचर्याभ्युप 'पर्षदो ण्यः' (४।४।१०१) इति पाठे पार्षद-पार्षद्यागमोऽप्यनुचितः । 'गातिस्था-' (२।४।७७) इत्यत्रापि वपि । 'भूताः शिवस्य पार्षद्या पार्षदाः' इति संसारावर्तात् ॥ पासाहचर्यादस्त्यादेशस्याग्रहणप्रसङ्गात् । ('भवः क्षेमेशसंसारे | (२)॥*॥ द्वे 'शिवानुचराणाम् ॥ सत्तायां प्राप्तिजन्मनोः') ॥ (४४) ॥* बिभेत्यस्मात् । ब्राह्मीत्याद्यास्तु मातरः॥३५॥ 'भीमादयोऽपादाने' (३।४।७४) । 'भियः षुक् वा' (उ० | ब्राह्मीति ॥'मान पूजायाम्' (भ्वा०प०से०, चु०उ०से.)। १।१४८ ) इति मक् । 'भीमोऽम्लवेतसे घोरे शंभौ मध्य-मान्यन्ते पूज्यन्ते लोकमातृत्वात् इति मातरः। 'नप्तनेष्ट्रमपाण्डवे ॥ (४५)॥*॥ तिष्ठति । 'स्थाणुः' (उ०३१३७) (उ० २।९५) इति सूत्रेण निपातितः। मान्ति शिवपरिवार('स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे')॥ (४६) ॥*॥ त्वेन समाविशन्तीति वा ॥ (१)॥ * ॥ ब्रह्मण इयं ब्राह्मी । रोदयति । 'रोदेर्णिलुक् च' (उ० २।२२) इति रक् ॥ (४७) 'तस्येदम्' (४।३।१२०) इत्यणि 'ब्राह्मो जातौ' (६।४।१७१) ॥*॥ उमायाः पतिः॥ (४८)॥॥ अष्टचत्वारिंशत् 'शंभो'॥ इति टिलोपः । ('ब्राह्मी तु भारती। शाकमेदः पङ्कगण्डी १-'स पार्षदैरम्बरमापुपूरे' इति जाम्बवत्यां पाणिनिः-इति ..१-पुपोदरादित्वात् (६।३१०९) ईकार इति मुकुटः।। मुकुटः॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 548