Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
अमरकोषः।
[प्रथमं काण्डम्
केशवः-इति मुकुटः । तन्न । वैधधातोरभावात् । वध इत्या- | मध्योऽपि । 'तालव्या मूर्धन्याश्चैते शब्दाः शटी च परिवेषः । दौ वधादेश विधानात् । ('केशवोऽजे च पुंनागे पुंसि केश- 'विश्वक्सेनो भ्रषः प्रतिष्कशः कोशविशदौ च' इत्यूष्मविवेवति त्रिषु') ॥ (८)*॥ माया लक्ष्म्या धवः । यद्वा,- काच्च । 'विष्वक्सेना फलिन्यां स्यात् विष्वक्सेनो जनामैधोरपत्यम् । तद्वंश्यत्वात् (मधोर्हन्तेति वा ।) 'शेषे' र्दने' । मुकुटस्तु-'पूर्वपदात्संज्ञायामगः' (८४।३) इति (४।२।९२) इत्यण् । मा नास्ति धवोऽस्य वा। ('माधवोऽजे न णत्वम् । विष्वक्शब्दस्य गकारान्तत्वात् । गकारान्तत्वं च मधौ राधे माधवे ना स्त्रियां मिसौ । मधु शर्करावासन्तीकुट्टनी- णत्वे कर्तव्ये परस्य 'खरि च' (८१४५५, भा० ६१) इति मदिरासु च')॥ (९)॥*॥खतो भवति। 'भुवः- (३।२।१७९)| चर्वस्यासिद्धत्वात्-इत्याह । तन्न । 'अट्कुप्वाङ्-' (८।४।२) इति विप् । ('वभूर्ना ब्रह्मणि हरौ') ॥ (१०) ॥॥ इत्यधिकारात्सकारव्यवाये प्राप्तेरेवाभावात् ॥ (१८) ॥४॥ दैत्यानामरिः ('दैत्यारिः पुंसि सामान्यदेवे च गरुडध्वजे')| जननं जनः । भावे घञ् (३।३।१८) । 'जनिवध्योश्च' ॥ (११) ॥४॥ पुण्डरीकमिवाक्षिणी यस्य । 'बहुव्रीहौ (५३३५) इति न वृद्धिः । जनो जन्म । तमर्दयति जनासक्थ्यक्ष्णोः खाङ्गात्षच्' (५।४।७३) । पुण्डरीकेष्वक्षि यस्य र्दनः । 'अर्द हिंसायाम्' (चु० उ० से.) नन्द्यादित्वात् वा । एतच्च 'हरिस्ते साहलं कमलबलिमादाय' इत्यत्र व्यक्तम् । (३।१।१३४) ल्युः । जनाः समुद्रस्थदैत्यभेदाः, तेषामर्दन यद्वा,-पुण्डरीकं लोकात्मकम् अक्षति । 'अक्षु व्याप्तौ' (भ्वा० इति वा [ जनैरर्यत इति वा । 'अर्द गती याचने च'। 'कृत्य५० वे०) । 'कर्मण्यण' (३।२।१) तत् क्षायति वा । 'क्षै ल्युटः- (३।३।१३३) इति कर्मणि ल्युट् ॥] ॥ (१९) क्षये' (भ्वा० प० अ०) 'आतोऽनुप-' (३।२।३) इति | ॥*॥ इन्द्रमुपगतोऽनुजत्वात् । उपेन्द्रः । 'कुगति-' (२।२।१८) कः । 'अन्येषामपि-' (६।३।१३५) इति दीर्घः । आप्र- इति समासः । यत्तु-उपगत इन्द्रोऽस्य-इति। तन्न। 'कुश्लेषो वा । तत्र 'सुपि' (३।२।४) इति (योगविभा- गति-' (२।२।१८) इत्युपन्यासविरोधात् ॥ (२०) ॥*॥ गात् ) 'मूलविभुजादि' (वा० ३।२।५) इति कः ॥ (१२) इन्द्रस्यावरं जातः । 'अन्येष्वपि-' (३।२।१०१) इति डः । ॥*॥ गां भुवं धेनुं स्वर्ग वेदं वा अविदत् (विन्दति)।[इन्द्रः अवरजोऽस्य वा ॥] (२१)॥*॥ चक्रं पाणी यस्य । 'विद्ल लामे' (तु. उ० प्र०)। 'गवादिषु विन्देः संज्ञायाम्' | 'प्रहरणार्थेभ्यः- (वा० २।२।३६) इति सप्तम्याः परत्वम् ॥ (वा० ३।१।१३८) इति शः । वराहरूपेणोद्धरणात् । काम- | (२२)॥४॥ चत्वारो भुजा यस्य । यद्वा,-'भुक्ते भुनक्ति' इति धेनोरैश्वर्यप्राप्तेः। इन्द्रेण वर्गस्य निवेदनात् । मत्स्यादिरूपेण भुजः । चतुर्णा धर्मार्थकाममोक्षाणां भुजः ॥ (२३) ॥१॥ वेदाहरणाद्वा । ('गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पती') पद्मं नाभौ यस्य । (गड्वादित्वात् (वा० २।२।३५) सप्तम्याः ॥ (१३) ॥॥ गरुडो ध्वजश्चिह्नमस्य ॥ (१४) ॥*॥ | परनिपातः)। 'अच् प्रत्यन्वव-' (५।४।७५) इत्यत्र 'अच्' पीतमम्बरं यस्य । ('पीताम्बरस्तु शैलूषे पुंसि कैटभसूदने') इति योगविभागादच् ॥ (२४) ॥॥ मधोरसुरस्य रिपुः ॥ ॥ (१५) ॥४॥ नास्ति च्युतं स्खलनं खपदाद्यस्य । नाच्योष्ट (२५) ॥ ॥ वसुदेवस्यापत्यम् । 'ऋष्यन्धक-' (४।१।११४) इति वा । 'च्युङ् गतौ' (भ्वा० आ० अ०) । 'गत्या -' इत्यण् । यद्वा,-वसतीति वासुः । 'बाहुलकादुण' । वासुश्चासौ (३।४।७२) इति क्तः । ('अच्युतस्तु हरौ पुंसि त्रिषु देवश्च । 'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ स्थिरे') ॥ (१६) ॥॥ शृङ्गस्य विकारः शाहं धनुः । वासुदेवेति विद्वद्भिः परिगीयते' इति विष्णुपुराणात् । वसुदेवे 'अनुदात्तादेश्व-' (४।३।१४०) इत्यञ् । तदस्यास्ति । 'अत शुद्धान्तःकरणे प्रकाशते इति वा । 'शेषे' (४।२।९२) इनिठनौ' (५।२।११५) इति इनिः ॥ (१७) ॥*॥ विषु- इत्यण् ॥॥ वासुरपि । 'वासुर्नरायणपुनर्वसुविश्वरूपाः' इति शब्दो नानार्थो निपातः । विषु नाना अश्चति । 'ऋत्विग्-' त्रिकाण्डशेषात् ॥ (२६) ॥॥ त्रिषु लोकेषु गुणेषु वा, त्रयो (३३२१५९) इति किन् । 'उगितच' (४।१।६) इति ङीपू। वा विक्रमाः पादविन्यासा यस्य ॥ (२७) ॥॥ देवक्या विषची सेना यस्य । गैकारपरत्वात् 'एति संज्ञायामगात्' | नन्दनः । देवकशब्दस्य तदपत्ये लक्षणया वृत्ती 'पुंयोगात्-' (८३९९) इति न षत्वम् । विष्वक्सेनः । 'विष्वग् विश्वक् | (१४) इति लीष । नटि तत्र दांपत्य
| (४/११४८) इति ङीष् । 'नहि तत्र दांपत्यलक्षण एव स्मृतो विज्ञैर्विषुवं विशुवं तथा' इति द्विरूपकोशात् तालव्य- पुंयोगः, किं तु जन्यत्वाद्यपि' इति हरदत्तादयः । अत एव
'प्राक् केकयीतो भरतस्ततोऽभूत्' इति भट्टिः । एवं रेवती१-इदं च-वध हिसायाम् । वधकः' इति कृदन्त- | रमणोऽपि ॥*॥ अणि तु दैवकी । 'दैवकी देवकी च' सिद्धान्तकौमुदीविस्मरणमूलकम् । नहि तत्र वधादेशप्राप्तिरस्ति । किंच इति द्विरूपकोषः ॥॥ देवकानाचष्टे इति णिजन्तात् 'अच वधादेशस्यादन्तत्वेन वृद्धेरप्राप्तौ 'जनिवध्योश्च' (७।३।३५) इति
| इः' (उ० ४।१३९)। 'ततो ङीष्' (वा० ४।१।४५) इति, सूत्रं व्यर्थमेव स्यात् । तस्मान्मुकुटोक्तिः सम्यगेव । 'हतवान्' इत्युक्तिस्तु हरिवंशस्थोक्तिसानुकूला ॥ २-यदोज्येष्ठः पुत्रो मधुः १-मुकुटस्तु योगविभागस्य हि पूर्वाचार्येष्टमात्रसाधकत्वम् । तद्वंश्याः सर्वेऽपि माधवाः । अत एव 'प्रहित: प्रधनाय माधवान् नतु नाभ्यन्तस्य सर्वत्रैवाच् समासान्त इति नियमः । तेन 'प्रजा इति माषः, इति मुकुटः ॥ ३-चर्वस्यासिद्धत्वादिति मुकुटः ॥ । इवाङ्गादरविन्दनाभेः' इति माषः-इत्यप्याह ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 548