Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
स्वर्गवर्गः १]
व्याख्यासुधाख्यव्याख्यासमेतः।
प्रयुज्यते। (रूपभेदेनैव क्लीबत्वे लब्धे रूपभेदलब्धलिङ्गविशेष- द्रोत्था सुरास्त्येषाम् । अर्शआद्यच् (५।२।१२७)। यद्वा,-शोभनं स्यानित्यत्वज्ञापनार्थ क्लीव इत्युक्तम् । तस्य फलं 'कर्म क्रिया राजते । 'राजू दीप्तौ' (भ्वा० उ० से.) 'अन्येभ्योऽपि-' तत्सातत्ये गम्ये स्युरपरस्पराः' इत्यत्र नपुंसकत्व उक्तेऽपि (३।२।१०१ वा०) इति डः । 'सुरा चषकमद्ययोः । पुंलिङ्गपुंलिङ्गत्वं सिद्धम् । अतः 'कर्म व्याप्ये क्रियायां च पुनपुंसक- स्त्रिदिवेशे स्यात् ॥ (६) ॥ ॥ सुष्ठु पर्व अमावास्यादिचरितम् , योर्मतम्' इति रुद्रकोशेन सह न विरोधः शङ्कनीयः) । केचि- | अमुल्यादिग्रन्थिः, उत्सवो वा येषां सुपर्वाणः । 'सुपर्वा ना तु-पिष्टप' इति सूत्रं पठित्वा विशतेरादेः पो निपात्यते- शरे वंशे पर्वधूमसुरेषु च ॥' (७)॥४॥ शोभनं मनो येषां ते इत्याहुः । अयं पुंस्यपि । तथा चामरमाला-'पिष्टपो विष्टपो- | सुमनसः । 'सुमनाः पुष्पमालत्योः स्त्रियां, ना धीरदेवयोः ॥' ऽप्यस्त्री भुवनं च नपुंसकम्' इति । 'नभो विष्टपं वृषो गौर्ना (८)॥*॥ त्रिदिवस्येशाः ॥ (९) ॥॥ दिवमोको येषां ते पृश्निश्चापि सुरालयः' इति रत्नमाला । एवं शकभवनफलोदया- दिवौकसः। 'दिव'शब्दोऽदन्तः। 'मन्दरः सैरिभः शक्रभव(सद)वरोहोर्ध्वलोकादयोऽप्यूह्याः । नव 'स्वर्गस्य॥ . नं खं दिवं नभः' इति त्रिकाण्डशेषात् । द्यौरोको येषामिति
विग्रहे 'दिवोकसः' अपि । 'स्याहिवौका दिवोकाश्च देवे अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।।
चापीह पक्षिणि' इति रन्तिदेवः । 'दिवोकाश्च दिवौकाश्च सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥७॥
पुंसि देवे च चातके' । शब्दपरविप्रतिषेधात् परस्य यणादेशः । आदितेया दिविषदो लेखा अदितिनन्दनाः। स्थानिवत्त्वेन पूर्वस्य न यण् 'सकृद्गतौ' (१।४।२ प०) इति आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥८॥ न्यायात् ॥ (१०)॥*॥ 'नो दामो डितिः' इति शाकटाबर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः। यनः । यद्वा,-द्यति । 'दो अवखण्डने' (दि० प० अ०)। वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥९॥ 'क्तिच् क्तो च-' (३।३।१७४) इति क्तिच् । 'द्यतिस्यति-' अमरा इति ॥ न म्रियन्ते 'मृङ् प्राणत्यागे' (तु० आ०
(७।४।४०) इति इत्त्वम् । दितिभिन्ना अदितिः। अदित्या अ०)। पचाद्यच् ( ३।१११३४ )। 'अमरस्त्रिदशेऽप्यस्थिसंहारे
अपत्यानि । 'कृदिकारादक्तिनः' (४।१।४५ ग०) इति ङीषन्तात् कुलिशद्रुमे । स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु' । (१)
'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (११)॥ ॥ दिवि सीदन्ति ॥४॥ जराया निष्क्रान्ताः । 'निर्जरः स्यात्पुमान्देवे जरात्यक्ते
वर्तन्ते 'षट् विशरणगत्यवसादनेषु' (भ्वा० प० अ०, तु.. च वाच्यवत् । निर्जरा तु गुडूच्यां च तालपामपि
प० अ०)। 'सत्सूद्विष-' (३।२।६१) इति क्विप् । 'हृद्युभ्यां स्त्रियाम् ॥ (२)॥ॐ॥ दीव्यन्तीति देवाः । पचादिषु (३।१।
च' (६।३।९ वा.) इति डेरलक् । 'सुषामादिषु च' (८।३।१३४) पाठादच् । 'देवः सुरे घने राज्ञि देवमाख्यातमि
९८) इति षत्वम् ॥*॥ 'तत्पुरुषे कृति बहुलम्' (६।३।१४) न्द्रिये । देवी कृताभिषेकायां तेजनीस्पृकयोरपि' ॥ (३) ॥॥
इति डेर्लुकि 'द्युसदः' अपि । 'मनःसु येन द्युसदां न्यधीयत' तृतीया यौवनाख्या दशा सदा येषाम् । 'त्रि'शब्दस्य तृतीया
इति माघः ॥ (१२) ॥४॥ चित्रादौ लिख्यन्ते । 'लिख अक्षथता त्रिभागवत् । त्रिर्दश वा । 'संख्ययाऽव्यया-' (२।२।२५)
रविन्यासे' (तु. प० से.)। 'अकर्तरि- (३।३।१९) इति इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये-' (५।४।७३) इति डच् ।
कर्मणि घञ् । ग्रीवाहस्तपादेषु तिस्रो लेखाः सन्त्येषामिति वा । जन्मसत्ताविनाशाख्यास्तिस्रो दशा येषामिति वा । “त्रीन्
'अर्श आद्यच् (५।२।१२७) । 'लेखो लेख्ये सुरे लेखा सापान दशन्ति 'दंश दशने' (भ्वा०प० अ०) पचाद्यचि
लिपिराजिकयोर्मता' ॥ (१३) ॥*॥अदितेर्नन्दनाः॥(१४)॥*॥ पृषोदरादित्वात् (६।३।१०९) न लोपः" इति राजदेवः । तन्न।
अदितेरपत्यानि । 'दित्यदित्या-' (४/१९८५) इति ण्यः । उक्तविग्रहे कर्मण्यणः (३।२।१) प्रसङ्गेनाचोऽप्राप्तेः। मूलवि
लिङ्गविशिष्ट (४।११) परिभाषाया अनित्यत्वान्ड्यन्ताण्ण्यो न।
'आदित्यो भास्करे देवे' ॥ (१५) ॥*॥ 'ऋ'शब्दवाच्यः भुजादित्वादित्येके (३।२।५ वा०) वा समाधेयम् ॥(४)॥॥ | विशिष्टो बुधो येषाम् । त्रिकालज्ञजीव-शिष्यत्वात् । विशेषेण
| स्वर्गः, अदितिर्वा । खरादि (१।१।३७) पाठादव्ययत्वम् । बुध्यन्ते वा । 'बुध अवगमने' (भ्वा०प० से०, दि० आ०
तत्र ततो वा भवन्ति । "मितद्वादित्वात्' (वा० ३।२।१८०) अ०) 'इगुपध-' (३।१।१३५) इति कः । 'विबुधो ज्ञे
ड्डः ॥*॥ क्विपि ( ३।२।७६) 'ऋभुवः' अपि-इत्यन्ये ॥ (१६) सुरे। (५)॥*॥ सुरन्तीति सुराः । 'पुर प्रसवैश्वर्ययोः' (तु०
॥ॐ॥ अविद्यमानः खप्नो येषाम् ॥ (१७)॥*॥ नियन्ते१० से.)। 'इगुपध-' (३।१।१३५) इति कः । यद्वा,-समु
ऽस्मिन्निति मर्तो भूलोकः । 'हसिमृग्रिण्वामिदमिलूपूधुर्विभ्य
स्तन्' (उ०३।८६)। तत्र भवा अप्युपचारान्मर्ताः । ततश्च .१-अयं पाठो बहुत्र नोपलब्धः। २-अस्थिसंहारे गङ्गादि- 'नवसूरमर्तयविष्ठेभ्यो यत्' (वा० ५।४।३६) इति खार्थे यत् । प्रक्षेप्याणामस्थामेकत्र मीलने-इत्यनेकार्थकैरवाकरकौमुदी। ३-दश | तद्भिन्नाः ॥ (१८)॥*॥ अमृतमन्धोऽन्नं येषां ते ॥ (१९)॥॥ दशद्वर्गाः। श्रियं विन्दति सौमित्रे पञ्चविंशति वर्षवत्' इति रामायणवाक्येन सदा देवानां पञ्चविंशवर्षात्मकत्वेन तृतीये दशेत्येव १-इदं च 'दिव उत्' (६।१।१३१) इति वकारस्योत्त्वे कृते बर्तमानत्वमिति भावः-1 ..
बोध्यम् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 548