Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
स्वर्गवर्ग:
१]
व्याख्यासुधाख्यव्याख्यासमेतः ।
3
कोशे, अनुकानां पर्यायेष्वपठितानाम्, भिनं दिनं येषां | 'नुतिः स्तुतिः' इति खोलाको न तु 'स्तुतिः स्तोत्रं स्तवो तेषाम् विभेदमाख्यातुम् इन्द्र एकशेषथ न कृतः । यथा— नुतिः' इति कृतम् एवं 'जनुर्जननजन्मानि इति नपुंसकलि। 'देवतादेवतामराः' इति न कृतम् । परमविज्ञता स्यात् यथा शान्निरूप्य 'जनिरुत्पत्तिः' इति स्त्रीलिङ्गत्वा उद्भव शब्दः वा' नभः श्रावणो नभाः' इत्यत्र 'खधावणी तु नभसी' इति पुंडिन उक्तः । यतु स्वामिनोकम् – 'एतच कमाते । यत्र न कृतम् । शिष्यमाणलिङ्गतैव स्यात् । समानलिङ्गानां तु तौ संग्रहश्लोकादौ क्रममात्रं विवक्षितम्, तत्र अनुक्तानां भिन्नकृताचेव । यथा— 'खर्गनात्रिदिवत्रिदशालयाः', 'पादा रश्म्य विज्ञानां द्वन्द्वादयः कृता एव । यथा 'वर्गाः पृथ्वीपुर मानब्रितुर्याशाः'। स्थानान्तरनिर्दिष्टानां तु भिन्नलिङ्गानामपि तो इनीषधि इत्यादी इन्द्रसंकरी 'आनादावेकशेषथ कृतः ' कृतावेव । यथा - ' अप्सरोयक्षरक्षोगन्धर्वकिंनराः', 'माता इति तन्न । इत्थं हि 'पृथ्वीपुर इत्यादिनिर्वाहेऽपि भ्रात्रापितरी पितरी । एते खखपर्यावता एव तथा तेषां दायनिर्वाह एवं रात्र कममात्रस्याप्रतिपिपादयिषितत्वात् । फमारते फर्म विना संकरो न कृतः स्त्रीपुंनपुंसानि क्रमेण अत एव 'अप्सरोयक्षरक्षोगन्धर्वकिंनराः' इत्यादावप्यनिर्वाहः । पठितानि तेषु क्रमेण पठ्यमानेषु नान्तरीयकस्तु संकरो न यदपि ' उपाध्यायश्च ' क्रमादृते' इत्यन्तर्गडुं मन्वानः ‘क्रमेदोष इति भावः । संकरो नाम भिन्नलिङ्गानां मिश्रतारूपः । नाटते परिपाठ्योपादेये अन्धे' इति व्याख्यत्' इति खानी । यथा - 'स्तवः' इति पुंलिङ्गमुक्त्वा, 'स्तोत्रं' नपुंसकमुक्त्वा तदपि न । अन्तर्गडुमानस्य निर्बीजत्वात् । अस्मदुक्तरीत्या
स्वस्वपर्यायेषूक्ता । ।
।
पर्यायनिर्देशं विना तूक्तानां कृता एव । यथा 'विद्याधराप्सरोयक्ष रयोगन्धर्वशिराः तथा 'पुत्री पुत्र दुहिता च' तथा नानायें 'संज्ञा स्याच्चेतना नाम हस्ताद्यैश्वार्थसूचना' इति ॥ ४ ॥ इति क्षीरस्वाम्युत्प्रेक्षितममरकोशोद्घाटनम् ॥
-
इन्द्वैकशेषयो रूपमेभेकृतलिङ्गनिर्णयाभावालिङ्गज्ञानोपायं संकर दोषपरिहार चाह भेदेति । अत्रामरको भिन्नविज्ञानां मैदमाख्यातुं बन्द एकशेषका न कृतः इन्द्रो वथा देवतादेवता मराः' इति न कृतम् । एकशेषो यथा - 'खं नभः श्रावणो नभाः इत्यत्र 'खश्रावणौ तु नभसी' इति न कृतम् । एकलिङ्गानां तु कृतावेव । यथा' - स्वर्गनाक त्रिदिवत्रिदशालयाः','अजा विष्णुहरच्छागाः' इतु मित्रज्ञानामपि तो कृतो । वथा अप्सरोयश्वरक्षोगन्धर्वकिंनराः' इति, ‘मातापितरौ पितरौ' इत्यत आहअनुक्तानामिति । खानान्तरेऽनिर्दिधानां न कृती निर्दिधानां तु कृतावेवरह तु स्थानान्तर निर्देशो वा खियां नहुष्वप्सरसः" 'नैर्ऋतो यातुरक्षसी', 'जनयित्री प्रसूमीता', 'तातस्तु जनकः पिता ' इति । ननु रत्नकोषादिवत्स्त्रीपुंनपुंसककाण्डविधानेनैव कथनमुचितम् । तथासति रूपभेदसाहचर्यादिप्रतिपत्तिगौरवमपि न स्यात् । तत्किमिति लिङ्गसंकरः क्रियते, इत्यत आह-क्रमादृते इति । क्रमं दिवा संकरो न कृतः क्रमानुरोधात कृत इति तात्पर्यम्। संक रतु' भिन्नलिङ्गानां मिश्रस्वरूपः । क्रमः प्रक्रमः । प्रस्ताव इति बाद वथा वर्गप्रमेयोदिनी भिन्न अध्यवस्यवाष्यत्वात् ते विष्णुप्रस्तावे व लक्ष्मीनाम, इति यद्वा कर्म विना भिन्न सिक्कानां संकरो व्यामिश्रभावो न कृतः क्रमेण तु कृत एवं । । दवा 'लोक' इत्यन्तेन पुंलिङ्गसन्दान्निरूप्य 'थोदिनी' इति स्त्री निशब्दानुक्त्वा कीबे 'त्रिविष्टपम्' इत्युक्तम् । एवं 'जनुर्जनन' जन्मानि इति क्कीबलिङ्गान्निरूप्य ' जनिरुत्पत्तिः' इति स्त्रीलिङ्गावुक्त्वा 'उन्नव’शब्दः पुंलिङ्ग उक्तः। इह तु क्षीरस्वामिकृतव्याख्याविशेषो ग्रन्थगौरवमात्रशतिः ॥ ४ ॥ इति रायमुकुटकृतपदचन्द्रिका ॥
-
-भेदेति । अत्र अन्ये भिन्नलिङ्गानां मेदाख्यानाय लिङ्गभेद माख्यातुं द्वन्दो न कृतः । यथा 'देवतादेवतामराः शति इन्द्रो
३
न कृतः । एवं कृते ' - दैवतानि पुंसि वा देवता स्त्रियाम्' इति लिङ्गमानं न स्यात् । तथा 'समावणी तु नभसी' इत्येकशेषों न कृतः" 'खं नभः श्रावणो नभाः' इति पुंनपुंसकलिङ्गज्ञानाय । समानलिङ्गानां तु तौ कृतावेव । यथा - 'स्वर्गनाक त्रिदिवत्रिदशालयाः', 'अजा विष्णुहरच्छागाः । किंभूतानां विलिङ्गानाम् - अनुक्तानाम् । रूपभेदसाहचर्यविशेषविधिभिरज्ञा पितलिङ्गानाम् । ज्ञापितलिङ्गानां तु द्वन्द्वैकशेषी तावेव यथा- 'खियां बहुष्पप्सरसः', 'यक्षैकपिल विल' इति वातुरक्ष्णी' इति शापितलिङ्गानाम् 'अप्सरोयक्षरक्षोग न्धर्वकिंनराः' इति द्वन्द्रः कृतः । यथा - 'जनयित्री प्रसूर्माता', 'तातस्तु जनकः पिता' इति 'मातापितरी पितरों' इत्येकशेषः कृतः, तथा भिन्नलिङ्गानां क्रमादृते क्रमेण विना संकरोऽपि न कृतः । क्रमः प्रस्तावः । संकरो मिश्रत्वम् । अत्र तु वज्रप्रस्तावे 'कुलिशं भिदुरं पविः' इति पुंनपुंसकयोः संकरो न कृतः । स्वर्गप्रस्थाने 'सुरलोको घोदिनी देखियाम्' इति श्रीपुंसयोः स्तुति प्रस्ताने 'स्वः स्तोत्रं नुतिः स्तुतिः' इति स्त्रीपुंनपुंसकानाम् ॥ ४ ॥ इति दीक्षितरामकृष्णविरचितपीयूषाव्यव्याख्या ॥
अत्रेयं विचारणा
एकशेषाभावोदाहरणं 'खं नमः आवणो नभाः" इत्यन 'खावणौ तु नभसी' इति व्याख्यासु व्यक्तम् । तन्न संगच्छते । 'नभोऽन्तरिक्षं गगनम्', 'नभाः आवणिक सः इति स्वपर्याचे लिङ्गमे शापि तत्वेन 'मातापितरी' पितरी' इत्यतो वैलक्षण्याभावादेवलेऽपि दोषाभावात् तस्माद् 'ओकः समाश्रयचौकाः" इत्युदाहर्तव्यम् । यो- 'समानलिङ्गानां तु कृतावेव' इति तदपि न समजसम् । 'पयः क्षीरं पयोऽम्बु च' इत्यत्र समानलिङ्गत्वेऽप्येकशेषाकरणात् । तस्मादियं परिभाषा न सार्वत्रिकी । किंतु 'समानलिङ्गानामेव, स्वपर्यायेषूक्तानामेव वा कृतः' इति परिसंख्यारूपेण व्याख्योचिता । तथा च 'समे यजेत' इत्यत्र यागकरणाकरणयोरिवात्राप्येकशेषादिकरणाकरणयोश्रेष्ठेय नियामिका-इति गम प्रतिभाति ( समाधाना न्तरं सुधीभिर्जेयम् ॥ इति शिवदत्तः ॥ )

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 548