Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
२
.
अमरकोषः।
[प्रथम काण्डम्
सामान्यशब्दानां जिनलक्षणविशेषपरत्वेन व्याख्यानस्य वैदि- प्रत्येक क्रमकथनेन कृतोत्कर्षैः । यद्वा,-असारांशरहितैः कानामनुचितत्वात् , अमरकर्तुजैनत्वे प्रमाणाभावाच्च । प्राञ्च- शब्दरचनाविशेषवद्भिः । त्रिकाण्डोत्पलिन्यादीनि नाममात्रस्तु-'हे धीराः, स भगवान् सेव्यतामाराध्यताम् । धैर्य- प्रतिपादकानि । वररुच्यादिकृतानि तु लिङ्गमात्रप्रतिपादकानि । शालिन एव सेवितुं शक्नुवन्तीति तानेव संबोधयति । प्रकृत- अत्र तूभयार्थसंग्रहादिदमेव सर्वैः पाठ्यमिति भावः ॥ त्वायुष्माभिहितेच्छुभिः । स कः-यस्य गुणा मैत्रीमर्यादा
लिङ्गज्ञानोपायं परिभाषतेदयोऽणिमादयो वा अनघा निष्पापाः । रागाद्यसंवलिता इति यावत् । यद्वा, हृद्याः । तथा च धरणिः-'अन- प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।। घोऽपापहृद्ययोः' इति । किंभूतस्य-ज्ञानदयासिन्धोः । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३॥ ज्ञानं समस्तविद्या(षया)वबोधः । दृष्टं खार्थमनपेक्ष्य परदुःख
मेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः। प्रहाणेच्छा दया । तयोरम्बुतुल्ययोः सिन्धोरिव सिन्धोर्वि
कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥४॥ पुलाधारस्य, अगाधस्य अनवच्छिन्नमहिम्नः । अन्यैरनधिगतज्ञानपारत्वादपरिच्छेद्य(चं गाम्भीर्य य गाम्भीर्यस्य वा । स| त्रिलिङ्गयों त्रिष्विति पदं मिथुने तु द्वयोरिति । किंभूतः-परहितापादनेषु नास्ति क्षयो विरामो यस्य, मर- निषिद्धलिङ्गं शेषार्थ त्वन्ताथादि न पूर्वभाक् ॥५॥ णादिराहित्याद्वा । फलाधीनैव प्रेक्षावतां प्रवृत्तिरत आह–श्रिये
प्रायश इति ॥ 'बह्वल्पार्थाच्छस्-' (५।४।४२) इति चेत्यादि । श्रीरत्र त्रिवर्गसंपत्तिः, तां प्राप्तम्, अमृताय
शस्, प्रायशो बाहुल्येन, रूपभेदेन ख्याब्विसर्गबिन्दुरूपेण मोक्षाय च । यद्वा,-स सिन्धुः सेव्यताम् । स कः-'यस्य
स्त्रीपुंनपुंसकं बोध्यम् । यथा-'पद्मालया पद्मा', 'पिनाकोऽजअगाधस्यातलस्पर्शस्य, अक्षयस्य सदा परिपूर्णस्य, अस्य विष्णोः ।
| गवं धनुः' । क्वचिद्विशेषणपदस्थेन 'सर्वनामपदस्थेनापि रूपक्षयस्य निवासस्य वा गुणाः अनघा रत्नादिमत्त्वान्नैर्मल्यादयः,
भेदेन स्त्रीपुंनपुंसकं ज्ञेयम् । यथा-'तत्परो हनुः' । अत्र तत्पर श्रिये लक्ष्म्यै, अमृताय च पीयूषाय च' इत्याहुः । अत्र
| इति विशेषणाद्धनोः पुंस्त्वम् । (कुतूः कृत्तेः स्नेहपात्रम् ) सैवाल्पा समुद्रपक्षस्तु न सम्यगिव । ज्ञानेत्यस्यानन्वयात् । ‘अक्षयः'
कुतुपः पुमान् । (अत्र) 'सा' इत्युक्त्या कुत्वाः स्त्रीत्वम् । निश्चितइत्यस्य प्रथमान्तस्य षष्ठयन्तत्वेन व्याख्यानस्यानुचितत्वात् ।
लिङ्गेनानन्तर्य साहचर्यम् । रूपभेदाभावेऽपि क्वचित्तेनापि लिझं 'अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि- इत्यादिखग्रन्थ
ज्ञेयम्। यथा-'अश्वयुगश्विनी', 'भानुः करः', 'वियद्विष्णुपदम्। विरोधाच्च । आशीर्नमस्क्रियावस्तुनिर्देशेष्वनन्तर्भावात् । 'ज्ञान
अत्राश्वयुग्भानुवियन्ति साहचर्यास्त्रीपुंनपुंसकानि ज्ञेयानि दययोः स्यन्दते प्रवर्तते देवतारूपत्वात्' इति वा, 'ज्ञानदये
क्वचित् तस्य स्त्रीपुंनपुंसकस्य विशेषोपादानात्तज्ज्ञेयम् । यथास्यन्देते प्रवर्तेते देवतारूपेऽस्मिन्' इति वा समाधेयम् ।
। वा समाधयम् । 'मेरी स्त्री दुन्दुभिः पुमान्', 'रोचिः शोचिरुमे क्लीबे ॥३॥ अत्र षष्ठ्यर्थोऽप्यार्थिकार्थत्वेन समाधातुं शक्यः । 'स्यन्दतेः संप्रसारणं धश्च' (उ० १११) इत्युः । यत्तु मुकुट:-'ताभ्यां
| १-'प्रत्येक परिपाटीस्थापनादिना कृतोत्कर्षः' इति पाठान्तरम् । सिन्धुरिवेति प्रकृत्यादित्वात् (वा० २।३।१८) तृतीया ।
२-अत्रामरकोषे भिन्नलिङ्गानां प्रातिपद्येनानुक्तानां भेदमा'तृतीया' (२।१।३०) इति 'योगविभागात्समासः' इति
ख्यातुं द्वन्द्वो न कृतः। परचल्लिङ्गं हि स्यात् । नावयवलिङ्गम् । यथा सर्वधरादयः' इति । तदपि न सम्यक् । अर्थासंगतेः । प्राति- 'कुलिशं भिदुरं पविः,' नतु 'कुलिशभिदुरपवयः' इति । तथा एकपदिकार्थे हि सा, तस्य न भेदेनाभेदेन वात्रान्वयः संभवति। शेषो न कृतः । शिष्यमाणलिङ्गस्यैव हि प्रतीतिः स्यात् । यथा अभेदे हि तृतीया व्यर्था । प्रथमाया एवौचित्यात् ॥ 'नभः खं श्रावणो नभा' न तु 'खश्रावणौ तु नभसी' इति । तथा
संकरो व्यामिश्रतापि न कृता । साहचर्यात्तलिङ्गत्वं हि स्यात् । यथा अभिधेयप्रयोजने दर्शयति--
'स्तवः स्तोत्रं स्तुतिर्नुति', नतु 'स्तुतिः स्तोत्रं स्तवो नुतिः' इति ।
एतच्च क्रमादृते यत्र संग्रहकोकादौ क्रममा विवक्षितम्, तत्रानुसमाहृत्यान्यतन्त्राणि संक्षिप्तः प्रतिसंस्कृतैः।।
क्तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । यथा 'वर्गाः पृथ्वीपुरसंपूर्णमुच्यते वगैर्नामलिङ्गानुशासनम् ॥२॥
क्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूदैः साङ्गोपाङ्गैरिहोदिता' समेति ॥ मया, अन्येषां व्याड्यादीनां तन्त्राणि नाम
इत्यत्र द्वन्द्वसंकरौ । भ्रात्रादावेकशेषश्च कृतः । उपाध्यायश्च 'क्रमालिङ्गानुशासनानि, सिद्धान्तान्वा । समाहृत्यैकीकृत्य, संगृह्य
दृते' इत्यन्तर्गईं मन्वानः ‘क्रमेणादृते परिपाट्योपादेये ग्रन्थे' इति
व्यददरत् । गौडोऽपीत्थमबुद्धा यथात्रायं संकरः क्रमादृते अनुक्रम वा । नामान्याख्याः, लिङ्गानि च स्त्रीपुंनपुंसकानि, अनुशि
विना भिन्नलिङ्गानां न कृतः । अभिधानानुक्रमेणैवाभिधातुं तु कृत प्यन्ते विविच्य बोध्यन्तेऽस्मिन्ननेन वेति नामलिङ्गानुशासनम् ,
एव । यथा 'कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः । प्रथमाः 'करणाधिकरणयोश्च' (३।३।११७) इति ल्युट् । संपूर्ण
स्युः पारिषदा' इति । मालाकारो हि स्त्रीलिङ्गादीन्प्रकरणैर्निरदिन्यनत्वदोषरहितम् । उच्यते । कीदृशम्-वर्गः प्रकरणेयुक्तम् । क्षत् । श्रीभोजस्त्वन्यथा व्याख्यत् । 'यथैते इन्दैकशेषसंकराः, क्रयाकीदृशैः-संक्षिप्तैः खल्पशब्दैः । पुनः कीदृशैः-प्रतिसंस्कृतैः दृते पर्यायनिर्देशं विना भिन्नलिका ययुक्ता न स्युः तदा न कृताः।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 548