Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 6
________________ ३-बुधमनोहरा स्वयंप्रकाशशिष्यवेदान्तिमहादेवविरचिता ।। तत्र मुकुटनाम वर्तते ॥ ४-पीयूषव्याख्या रामकृष्णदीक्षितकृता । अत्रापि मुकुटनाम वर्तते ॥ ५-अमरचन्द्रिका परमानन्दमैथिलकृता मुकुटसारभूता ।। ६-पदविवृतिः .लिङ्गसूरिविरचिता ॥ ७-व्याख्यासुधा भानुजिदीक्षितकृता । । ___अत्रत्यग्रन्थादिनामानि पत्रान्तरे मुद्रितानि ॥ ८-अमरविवेकः महेश्वरकृतः॥ आभ्यो व्याख्याभ्यो भिन्ना व्याख्या राधाकान्तबहादुरप्रकाशितास्तदीयशब्दकल्पद्रुमप्रस्तावनातो ज्ञेयाः॥ अधुनैतद्देशे प्रचुरप्रचाराया व्याख्यासुधाया मुद्रणं वाराणस्यां जातम् । तथापि प्रायो दुर्लभतामवेक्ष्य पुनर्मुद्रणं मुम्बईस्थनिर्णयसागराध्यक्षश्रीयुतजावजीदादाजीभिर्वाञ्छितम् । तैः प्रेरितेन मया उक्तव्याख्यानां द्वित्रपुस्तकसंपादनपूर्वकं व्याख्यासुधोपस्कारो यथाबुद्धि समस्कारि ॥ यैर्महात्मभिरत्रावसरे पुस्तकं दत्तं तेषां नामान्यपि धन्यवादपूर्वकं प्रकाश्यन्तेअमरकोषोद्घाटनस्य पुस्तकम् जयपुरराजगुरुपुरोहितश्रीबलदेवचन्द्रशर्मणाम् ॥ वचूणग्रामवास्तव्यदाधीचकाशीनाथशर्मणाम् ॥ पदचन्द्रिकापुस्तकम् तैलङ्गान्वयरामकृष्णशर्मणाम् ॥ पण्डितवरसरयूप्रसादशर्मणाम् ।। दाधीचरामप्रतापशर्मणाम् ॥ .. बुधमनोहरा दाधीचव्यासबालावकसशर्मणाम् ॥ पीयूषम् जयपुरराजगुरुभट्टश्रीलक्ष्मीदत्तसुतश्रीदत्तशर्मणाम् ॥ व्याख्यासुधा काव्यमालानिष्पादकपण्डितवरदुर्गाप्रसादशर्मणाम् ॥ पण्डितवरनारायणशास्त्रिणाम् ॥ ज्योतिर्विद्वरबालचन्द्रशर्मणाम् ॥ अनेकार्थकैरवाकरकौमुदी (हेमनानार्थव्याख्या)) जयपुरराजगुरुपर्वणीकरोपाहश्रीयुतत्रिकाण्डशेषः नारायणभट्टानाम् ॥ हारावली अभिधानचिन्तामणिः (सटीकहैमनाममाला) प्रागुक्तश्रीदत्तशर्मणाम् ॥ तत्र टीकाभागे प्रमापकनामानि तुअमरः १४ पृष्ठे ३४ पसौ. अमरटीका १२।२०. अमरशेषः ९६।१७. अलंकारकृताम् २७।३७. उत्पलः ८०७. कात्यः १८।१३. कामन्दकिः ११४।१६. कालिदासः ८६।१२. कौटल्यः १७१३४. कौशिकः ३८।१५. क्षीरस्वामी ७५।१२. गौडः १०।२९. चाणक्यः "

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 548