Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 346
________________ परिशिष्ट : ८: ३२३२ १२५न पायो गद्य विभाग પ્રત્યેક પાઠને અંતે જે સ્વાધ્યાય આપવામાં આવેલ છે, તેમાં આપેલાં જ વાક્યો અહીં આપવામાં આવેલાં છે. . : 1: . १. वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । (श्रेयसूते। उपयोग से) एकः गुणी पुत्रः मूर्खशतेभ्यः श्रेयान् । २. पकैकमप्यनर्थाय किमु यत्र चतुष्टयम् । - (तुन उपयोग ) पकैकमप्यनर्थाय, यत्र तु चतुष्टयं वर्तते तस्य का कया। ३. न व्यापारशतेनापि शुकवत् पाट्यते बकः। (शिनतR) न व्यापारशतेनापि जनः बकं शुकवत पाठयति। ४. मम पुत्राः गुणवन्तः क्रियताम् । (तरि प्रयोग) मम पुत्रान् गुणवतः भवान् करोतु । ५. स राजा पण्डितसभां कारिनवान् । (कारिता वा५२१) तेन राशा पण्डितसभा कारिता । ५ : २: १. तस्य पर्वतकन्द रेऽधिण्यानस्य मूषक केसराग्रं छिनति। (सुधार) तस्य पर्वतकन्दरम् अधिशयानस्य मूषक: केसरा छिमत्ति। २. स मूषिकः बहिः संचरन् बिडालेन प्राप्तः । (यदा-तदा ॥५२)

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370