Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 347
________________ 330 यदा स भूषिका बहिः संचरति तदा स बिडालेन प्राप्तः। ३. मूषिकः केसरा छिनत्ति । (मशि) मूषिकेण केसरानं छियते । 418 : 3: १. स मृगोत्सादनं कुरुते । (उत्साइन कुरुते भारे मे &ि५६ ५।) स मृगानुत्सादयति। २. सुक्रुद्धैरपि किं क्रियते अन्यत्र प्राणवियोगात् । (नर वाप सुकुद्धा अपि किं कुर्वन्ति अन्यत्र प्राणवियोगात् । ३. सिंहमेव उपायेन व्यापादयामि । (भगि प्रयोग) सिंहः एव मया उपायेन व्यापाद्यते। ५ : ४: १. सः अन्यैः गजैः विज्ञापितः। (रि प्रयोग) अन्येः गजाः तं विज्ञापितवन्तः। २. गते तस्मिन् गजयूथे शशकाः संप्रधारयितुमारब्धाः। (यदा-तदा वा५) पदा तद् गजयूथं गतं तदा शशकाः संप्रधारयितुमारण्याग 3 : ५: (A) १. तवानुचरेण मया भवितव्यम् । . (भू नुं विध्यर्थ या५६ पाप।) तषानुवरः अहं भवेयम्। अकस्मादागन्तुना सह मैत्री न युक्ता। ( अलं। उपयो॥ ३) अकस्मादागन्तुना सह मैच्या अलम् ।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370