Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 363
________________ ૩૫૪ 2. for gas-al un ala ell? कश्चिद्राजन्यः शरणार्थमिहागतमभिरक्षेत किं पुनस्त्वम् । चेद्-' ले ' वाचारले नवपराय उत्सृज्यतां सुयोधनः मम चेदिच्छसि प्रियम् । 418: 8: सार्धम् -'साथै ' तृतीया : तत्र सप्तर्षिभिः सार्धमारुहेथाः महामुने । बिना - ' वगर' जीऊ, त्री ने पांयभी विलति से छे. ता न शक्या महत्यो वा आपस्ततु मया विना । gui fant a nagfäcıag | (( 48: 418 : & ) पाठ : ५: 6 किल-' 'हेवाय छे' ‘स ंभावना'ना अर्थभां तकलामधर्वक्ष्ये केवलं भक्तिचोदितः । क्व क्व - 'देवडे | भोट २' ना अर्थभां. क्व गंभीरः पुराणान्धिः क्व माहम्बोधदुर्विधः । र ' Apte's Guide $ 216. मणयः पद्मरागाद्याः ननु काचोऽपि मेचकः । ननु-' " किम् - तृतीया साथै शो उपयोग छे.' किमन्यैः कविमानिमि : । - साथै गोधी विलसितः अलम् - न सतां प्रीणनायालम् । -बत - शशि गार कवयो वत सीदन्ति कराक्रान्तकुटुम्बिवत् ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370