Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 362
________________ ૩૫૩ सामान्योऽपि शोकः सोच्छवासं मरणं किमुख विशेषभितः। १. भि- विति से छ: विरोषनः सुमेरुशिरः श्रयति । ५४ : १३: १. प्र+मद्-भायमा विमति छ: खान्यायान्मा प्रमः। पविभाग B: 1: १. रूच्-योथी विमति से छे; ५२तु योथान! अभी ही ठी वा५वामा मापी . न रोचते ममाप्येतद् । २. नाम-परे५२. Apte's Guide. $ 242. पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ५४:३: १. सति सामी' भने 'मनारा ५०६।' (सति समी) गन्धर्वैस्तु महाराज भग्ने कर्ने महारये। (अनारा १४ी) संप्राद्रवञ्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः। २ दिष्टया-'सुभाये,' 'सा नसीम छ ?' पिण्या लोके पुमानस्ति कश्चिदस्मत्रिये स्थितः।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370