Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 364
________________ ३५५ जातु-'मरेपर' भि-पांयमी विलास्ति' परेषां दूषणाजातु न विमेक्ति कवीश्वरः ५:: : स्वस्ति-योथा विमति से छे. स्वस्ति तेऽन्यत्र गम्यताम् । संनिमः, तुल्य-ठी विमति छ : सोमदत्तस्य सनिमः सहमित्रस्य तुल्यः __48:७: का कथा-वात शी ४२वी ? अमितप्तमयोऽपि मार्दव भजते कैव कथा शरीरिषु। प्रभूत्व त साथे : 'समर्थ डा.' कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितु यदि। ५४ : ८: स्पृह-योथा विमति : कस्मै स्पृहयति कमला । :::: याचू-रे म छ: चातकः जलधरं पयः कणार याचते। हन्त हन्त-शादार हन्त हन्त महतामुदारता । हा हन्त हन्त नलिनी गज उजहार। वि+तृ-'या' सातभी विमति है. . चातकपोतके वारि वितर। किं प्रयोजनम्-श. ५योग. किमाटोपैः प्रयोजनम् ।

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370