Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 361
________________ ૩૫૧ Apte's Guide $ 94. अस्मिन् पुत्रे मे मनः स्निह्यति 4. a ' 147142' El. d. agt adtu: ag witätsferi ६. स्पृह - यथा विलति से छे: हा त स्पृहयामि खलु दुर्ललितायारमै । ७. रुच् -योथी वलति से छे : रोचते मे पपः मयूरः । ८. अपि नाम - ' भ वणी' अपि नाम मृगसृष्णिकेत्र नाममात्र प्रस्तावः मे विषादाय कल्पेत । ९. अहो - ' श्रर्यसूयः उदगार : अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । १०. मा खलु स. भू.. साथै आज्ञार्थना अर्थभां वपराय छे: मा खलु इदमवलम्ब्य | मा खलु प्रवेष्टुं साहसं कृत्वा । ( पाठ : ८ गघ. ) ११. क्लृप्याथी लिति से छे. नाममात्र प्रस्तावः मे विषादाय कल्पेत । १२. सकाशम् - छठ्ठी विलति से छे. मातुः सकाशं गमिष्यामि । पा : १० : १. कथं कथमपि - जून ४ मुलगी. ' कथं कथमपि निःश्वस्य प्रोवाच । २. अकाण्डे -'ये' , अकाण्डे खल्वयमुपस्थितः महाप्रलयः 3. faga-al yon ala ell ? "

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370