Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 359
________________ ३५० ५४ : ५: १. भवितव्यम्- थन मे. अधुना तवानुचरेण मया सर्वथा भवितव्यम् । सह, समम्, साकम् , साघम्, सहितम् 'साथे' तृतीय। विमति छ. अकस्मादागन्तुना सह मैत्री न युक्ता। त्वया सह मम धेयः तृणानामपि भक्षणम् । (18. १ ५३) . ३. उद्दिश्य 'त२३ 'न। अर्थमा द्वितीया से छे. तमुद्दिश्य तेन क्षिप्तेन लगुडेन शृगालः हतः। १. यावत्-तावत् 'orii सुधी-त्यां सुधा' (Apte's Guide $ 294-300) यावन्मे दन्ताः न त्रुटयन्ति तावत्तव पाशं छिननि। युज्यते सातभा विमति से छे. अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । 8:७: ३. अपि-चायना मारमा प्रश्नार्थ ना अर्थ मा १५य छे. अपि कुशली भवान् । ४. अलम-मस'ना अर्थमा तृतीया से छ; श्री वा२ मलंनी સાથે ચતુથી તથા હેત્વર્થ કૃદંત પણ વપરાય છે. • अलमल भयेन । मलमलमावेगेन। (४८.) ५. अन्तरेण- तभा 'तीय विसे छे.

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370