Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan
View full book text
________________
३४८ यदा यदा मूषिकशब्दं शणोति तदा तदा मांसाहारदानेन त बिडालं संवर्धयति ।
48: 3: १. अथ पछीथी' या शनी प्रयोग सामान्य रीत नवी मामत
ના આરંભને સૂચવવા, મંગલા, પ્રશ્નાર્થ, “પછીથી'ના અર્થમાં थाय छे.
अथ ते मृगाः मृगराजं विज्ञापयामासुः। २. 'किम्' साथे तृतीयानी प्रयो॥ यता 'श. S५योग' सेम अर्थ याय छे.
किमनेन मृगोत्सादनकर्मणा। किम् , कोऽर्थः, को गुणः, कि कार्य, किं प्रयोजन
એ બધાય તૃતીયા લે છે અને શે ઉપગ'ના અર્થમાં વપરાય છે. ३. प्रभृति, आरभ्य ५भी विमति से छे.
तस्माद् दिनात् आरभ्य तस्मात् दिनात् प्रभृति । ४. उपरि, मध्यात् ७४ी ( 1 .
आवयोः मध्यात्। तस्य उपरि । _ अग्रे, समन्तात् , समीपम्, संनिकर्षम् , संनिधौ, उपरि, कृते, अधः, सदृशम् ,तुल्यम् , समक्षम् , अन्तिकम्,
दूरं, पुरः, पुरस्तात, पार्वे त्या शाही विले. ५. अन्यत्र-पांयमी विमति छ. सुकुद्धैरपि किंक्रियतेऽन्यत्र प्राणवियोगात् ।
५ : ४: १. यत्र-तत्र यां-त्या.
विजयः प्रेष्यते यत्र तत्र सिधिरनुत्तमा।

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370