Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 356
________________ ३४७ पश्यतो अमात्यराक्षसस्य चाणक्येन नन्दाः हताः। :: : . १. पद्माकरं विनकरो विकचं करोति । (च्चि३५ वाप।) पद्माकर दिनकरो विकचीकरोति । २. पन्द्रो विकासयति कैरवचक्रवालम् । (२४ ४ढी सादु ३५) चन्द्रेण केरवचवालं विकसति । ३. प्रारब्धमुत्तमजना न परित्यजन्ति । (प्रयोग मी) उत्तमजनैः प्रारब्धं न परित्यज्यते। ५. काकः किं गरुडायते। (नामधातु ही नाणी) काकः किं गरुडः भवति । ५. किमाटोः प्रयोजनम् ( अलं वा५३।) अलं आटोपः। ६. विक्रीयन्ते न घण्टाभिः गावः श्रीरविवर्जिताः। जनः क्षीरविवर्जिताः गाः घण्टाभिः न विक्रीणीते।

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370