Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan
View full book text
________________
३४७
पश्यतो अमात्यराक्षसस्य चाणक्येन नन्दाः हताः।
:: : . १. पद्माकरं विनकरो विकचं करोति । (च्चि३५ वाप।)
पद्माकर दिनकरो विकचीकरोति । २. पन्द्रो विकासयति कैरवचक्रवालम् । (२४ ४ढी सादु ३५)
चन्द्रेण केरवचवालं विकसति । ३. प्रारब्धमुत्तमजना न परित्यजन्ति । (प्रयोग मी)
उत्तमजनैः प्रारब्धं न परित्यज्यते। ५. काकः किं गरुडायते। (नामधातु ही नाणी)
काकः किं गरुडः भवति । ५. किमाटोः प्रयोजनम् ( अलं वा५३।)
अलं आटोपः। ६. विक्रीयन्ते न घण्टाभिः गावः श्रीरविवर्जिताः।
जनः क्षीरविवर्जिताः गाः घण्टाभिः न विक्रीणीते।

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370