Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 354
________________ ૩૪૫ ४. कृता रक्षा त्वया सर्वा । ( स्तनसून वापरे । ) त्वया सर्वा रक्षा अक्रियत । पाई : ५ : १. सन्तः गुणान् जिघृशन्तु' (ग्रह वापरे। ) सन्तः गुणान् ग्रहीतुमिच्छनि । 2. faxvied: 5154 geotèa | (Hìn Meal) मिथ्यादृग्मिः काव्यं ग्रध्यते । ३. केचित्सौशब्द्यमिच्छन्ति । ( प्रयोग महो ) कैश्वित्सौशब्द्यमिष्यते । ४. काव्यं कुर्वन्तु धीधनाः । ( प्रयोग पहले ) घीधनैः काव्यं क्रियातम् । ५. सरस्वत्या काव्यं मुखावते ( मुख वापरेरो) सरस्वती कात्र्यं मुखं करोति । पाई : : १. आगतेषूत्सवेषु पत्र स सन्मान्यः अभूत् । (यदा - तदा) यदा उत्सवाः आगच्छन तदा एव स सन्मान्यः अभूत् । २. ज्ञायते मित्रं आपत्काले हि उपस्थिने । (रु તિ સપ્તમી કાઢી પ્રયાગ બદ્લા यदा आपत्कालो हि उपनिष्ठ तदा जनः मित्रं जानाति । ३. त्वं मैत्रों कृतार्थय। ( कृतार्थ वापरेश ) त्वं मैत्र कृतार्था कुरु । ४. ऊर्णायुं ज्वलदूर्ण हि क्षिपेत्कोऽपि न वेश्मनि । (प्रयोग महतो ) ज्वलदूर्णः ऊर्णायुः न केनापि वेश्मनि क्षिप्येत ।

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370