Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 352
________________ ३४३ पद्य विभाग १४:१: १. अहं ते दुःखं हगमि । (प्रयोग मसी) मया ते दुःखं हियते। २. त्वामहं नानुजानामि । (अयो। सो) त्वं मया नानुमायते । ३. न रोचते ममाप्येतद् । (स्पृह वा५३८ ) अहं अपि पतस्मै न स्पृहयामि। ... का त्यजेन्पुत्रमकारणात । ( न वा५३। ) ____ न कोऽपि पुत्रमकारणात्यजेत् । ५, त्वद्वियोगान मे कार्य जीवितेन सुखेन वा। (कोऽर्थः ॥५२) . त्वद्वियोगान्मे जीवितेन सुखेन वा कोऽर्थः। 3 : २: १. मारुतश्चलितस्थान: षट्पदैग्नुगीयते । (प्रयो। यो) मारुतं चलितस्थानाः षट्पदाः अनुगायन्ति । २. अपश्यता मे वैदेहीं जीवितं नाभिरोचने। (स्पृह वा५३१) वैदेहीमपश्यनहं जीविताय न स्पृहामि । ३. अयं शैलराजः विचित्र रेणुं सृजते । (प्रयो५ मसी) अनेन शैलराजेन विचित्रः रेणुः सृज्यते । ५. निःश्वासः इव सीतायाः वाति वायुर्मनोहरः। (यथा-तथा) यथा सीता निःश्वसिति तथा मनोहरः वायुः पाति। ५. तं दिवसमारभ्य मां न पुस्तकं न गेचते । (सुपारी) तस्मादिवसादारभ्य मह्यं तस्तकं न रोचते ।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370