Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 350
________________ ૩૪૧ पा : ८ : 3. afma aidar: dfxat: | (quial) तं सर्वलोकाः संश्रिताः । २. मम सदा गरुडस्य भयः । ( सुधारो ) मम सदा गरुडात् भयम् । ३. मा खलु साहसं कृत्वा प्रवेष्टुम् । ( कृनुं यज्ञार्थ २ यु.. (क) मा खलु प्रवेष्टुं साहसं कुरु । ४. अहं इल्लीसकं वदामि । ( उमेश) मया हल्लीसमुह्यते । ५. अहं पुष्पाणि अवचिनोमि । ( अशि ) मया पुष्पाणि अवचीयन्ते । पाठ: ८ : २. सः सिंहशिशुं बलात्कारेण कर्षति । (अर्भशि) सेन सिंहशिशुः बलात्कारेण कृष्यते । २. मे मनः पुत्रं स्निह्यति । (सुरेश) मम मनः पुत्रे स्निह्यति । ३. नूनं अनपत्यता मां वत्सलयति । (वत्सल विशेषणु वापरे ।) नूनं अनपत्यता मां वत्सलं करोति । ४. स्पृहयामि खलु दुईलितायास्मै । ( रुच् वापरौ ) अयं दुर्ललितः खलु मह्यं रोचते । ५. नाममात्र प्रस्तावः मे विषादाय कल्पते । (faqoor alyal) नाममात्र प्रस्तावः मां विषण्णं करोति ।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370