Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 351
________________ ३४२ ६. मलमावेगेन । (मा वाप।) आवेगं मा कुरु। ७. रक्षाकरण्डकमस्य न दृश्यते । (४२) अहमस्य रक्षाकरण्डकं न पश्यामि । मा खलु इदं अवलम्ब्य । (सार्थ वा५२१) मा खलु इदं अवलम्बख । ९. इमं वृत्तान्तं शकुन्तलां निवेदयावः। ( सुधा।) इमं वृत्तान्त शकुन्तलायै निवेदयावः । १०. एवं विवादः एव प्रत्याययति । (साहु ३५ वा५३।) एवं विवादेनैव अहं प्रत्येमि । 48 : १०: १. सैनिकाः तिष्ठन्ति । (२४ वा५। ) सेनापतिः सैनिकान स्थापयति । २. विष्णवे पूजा रोचते । (स्पृहू वा५२) विष्णुः पूजायै स्पृहयति। ३. अतस्त्वां दूरादेव नमः। (सुधार) मतस्तुभ्यं दुरादेव नमः। ४. नार्हसि आत्मानं शुचे दातुम् । (शुच् यिा५६ वा५५) वंमा शोच।। ५. गतेषु मिषक्षु सः क्षितिपालसमीपमेव पुनरारुरोह (यदा-सदा) यदा भिषजः गताः तदा स क्षितिपालसमीपमेव पुनरारुरोह।

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370