Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 355
________________ 3४६ 48 : ७: १. कुसुमान्यपि आयुरपोहितुं प्रभवन्ति । (अलंना उपयोग ) कुसुमान्यपि आयुषः अपोहनाय अलम् । २. अशनिः कल्पित एष वेधसा। (प्रयोग महो) - वेधाः पतं अशनि कल्पितवार । ३. किं जहासि माम् । (प्रय मो ) किं अहं त्वया हीये। ४. अत्र विषये ईश्वरः न दोषभाजनः। (सुधा।) अत्र विषये ईश्वरः न दोषभाजनम् । ५. मां सः धनं अयच्छन । ( सुधा। ) मां स धनं अयच्छन । ५ :८: १. भृत्यः भारं वहनि। (२४) सः भृत्यं भारं वाहयति । २. किंकरः ग्रामं गच्छति । (२) किंकरं ग्रामं गमति। ३. सैनिकाः तिष्ठन्ति । (२४) सः सैनिकान् स्थापयति । ५. सीनां सह रामः वने गच्छति । (सुधारे।) सीतया सह रामः वनं गन्छ त । ५. नानकी रक्षांसि बिभेनि । ( सुधा। ) जानकी रक्षोभ्यः बिभेति । ६. यावदमात्य राक्षसः पश्यति तापञ्चाणक्येन नन्दाः हताः। (मनारार्थ १४ी)

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370