Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 357
________________ परिशिष्ट : વિશિષ્ટ શબ્દપ્રયાગ गद्यविभाग पाई : १ : 1. Fang-al aldor 211 ? एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् । विलति से छे. २. कोऽर्थः - नो शो उपयोग ? कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । ३. वरं.....न-‘It is better.. than'; या सा... पशु मे नहि Apte's Guide § 301. वरमेको गुणी पुत्रो न च ४. हि- १२५ }' वायना आरंभ Guide § 30. मूर्खशतान्यपि । वपरातु नथी. Apte's न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः । ५. प्रमाणम् - प्रमाणभूत हो. नीतिशास्त्रोपदेशाय भवन्तः प्रमाणम् । पाठ : २ : -१, अधि+शी 'सू रहेवुजी विभक्ति से छे ; अधि+वस् अधि + रुह्; आ+रुह, आ+स्था, उप+स्था या मधाय ધાતુ બીજી વિભકત લે છે. तस्य पर्वतकन्दरम् अधिशयानस्य केसराग्रं कश्चिन्मूषिकः प्रत्यहं छिनत्ति । कीटोsपि सुमनः संगादारोहति सतां शिरः । २. यदा यदा तदा तदा : न्यारे न्यारे—त्यारे त्यारे.

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370