Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan

View full book text
Previous | Next

Page 349
________________ ३४० या : ७: (A)१. निविण्णमिव त्वां लक्षये । (भनि प्रयो मया त्वं निविण्णः इव लक्ष्यसे । २. कथं सिंह मृगेण विनिपात्यते । (तरि प्रयोग कथं सिहं मृगः विनिपातयति । ३. अलं भयेन। . (मा वा मा विभीहि। ४. गजः शृगालेन कथं निहन्यते। (नने। तथा तरि प्रयोग शगाल: गजें न निहन्ति। ५. भवता किं युक्तं राघवं एवं वक्तुम। (न तथा अर्हतिना ५ये।। ३।) भवान् राघ एवं वक्तुं न अईति । ६. यमसदनं प्रति यापयाम्हं त्वाम् । (याने उपयो५ ३) मया त्वं यमसदनं प्रति यासि । (B). गुरुः शिष्यानध्येतुमकथयत् । (सुधारी) गुरु शिष्यानध्ययनं कुरुतेत्यकथयत् । २. नाहं धनं स्पृहामि । कथं भवान्मां कुप्यसि । (सुधारा) नाहं धनाय स्पृहयामि । कथं भवान्मह्यं कुप्यति । ३. हनूमान् सीतावृतं रामं निवेद्य तूष्णीमभवत् । (सुधार) हनुमान् सीतावृतं रामाय निवेद्य तूष्णीमभवत् । ४. जनः शिलापट्टे अधिशेते । (सुधा।) जनः शिलापट्टमधिशेते। ५. भरतः गुणानां आस्पदः अस्ति । (सुधा!) भरतः गुणानां आस्पदं अस्ति । '

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370