Book Title: Lekh Sangraha Part 01
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________ . लहु य पउणेक्कमत्तं सेसं कप्पा य पंच चउमत्ता। . .. दो अंत मज्झ आई गुरवो चउ लहु य नायव्वा / / 3 / / - लध्विति- लघुसंज्ञः, चकारः समुच्चये भिन्नक्रमश्च, प्रगुणैकमानं च प्रगुणं-ऋजुस्थापनायामेकमात्रं च मात्रागणनायां पश्चाद् विशेषणसमासः। किं तदित्याह-शेषमिति दीर्घमबिन्द्वाद्यक्षरादन्य भवतीति, कल्पाश्च पञ्च चतुर्मात्रा इति कल्प्यन्ते विरच्यन्ते इति [३बी] कल्पा अंशकाश्चकारः पुनरर्थे, पञ्चेति संख्यया। चतस्रो मात्रा येषु ते तथा तानेव स्वरूपतो व्यनक्ति / द्वयन्तमथादिगुरवः चतुर्लघुश्च ज्ञातव्या इति बोधन्ते, मध्ये आदौ च यथासम्भवं गुरुगुरुश्च येषां ते, तथा चत्वारो लघवो यत्र स, तथा विभक्तिलोपश्च प्राकृतत्वात् न चकारनुक्तसमुच्चये ज्ञातव्या बोद्धव्या। इदमुक्तं भवति, एकस्तावद् द्विगुरुरन्यो अन्तगुरुचतुर्मात्रत्व-नियमाच्चादौ द्विलघुपरो मध्यगुरुराद्यन्तयोरेकैकलघुस्तदपर आदिगुरुरन्त द्विलघुश्चेत्येवं चत्वारः कल्पाश्चतुर्लघुश्च पञ्चम एत एव चतुर्मात्रागाथायां प्रयुज्यन्त इति गाथार्थः। स्थापना-द्विगु ऽ ऽ, अन्त्यगु / / 5, मध्यगु / ऽ / , आदिगु 5 / / , चतुर्लघु / / / / / / 3 / / उक्तामेव गुरुसंज्ञा क्वचिदपवदितुमाह भत्तीए जिणाणं कम्माई गलंति कु गइ ओ नासंति। पउ बिंदू दीहपरा लहु य कत्थइ पयंते / / 4 / / पश्च-पकारश्च उश्च-उकारो बिन्दुश्च-बिन्दुमान् तस्य केवलस्यासम्भवात् पउबिन्दवो गुरवोऽपि लघवो भवन्ति। किंविशिष्टा? दीर्घात्पराः। किं सर्वत्र नेत्याह-कुत्रापि लक्ष्यानुसारेण पदान्ते विभक्त्यन्तं पदं तदन्त [४ए] इत्यर्थ:! अयं चार्थः-पूर्वार्द्धन लक्ष्यरूपतयोक्तस्तदर्थश्चायं भक्त्योचितकृत्यकरणरूपया, केषां जिनानांअर्हतां। किमित्याह- कर्माणि ग़लन्ति कर्माणि-ज्ञानादीनि (ज्ञानावरणीयादीनि)। अथ बन्धपरिणामतया भक्तिमतामेव जीवप्रदेशेभ्यः पृथग् भवन्ति / यदि कथञ्चित् कालसंहननादिबलविकलतया निखिलकर्ममलो न गलति ततः किमित्याह- कुगतयो नरकतिर्यक्कुमानुषत्वकुदेवत्वलक्षणा नस्यन्ति / अपुनर्भावसर्वदर्शिनामपि दर्शनपथमवतरन्तीति / / 4 / / इह गाथाया द्वे अर्द्ध प्रथमार्द्धमितरश्च तत् प्रथमार्द्धस्वरूपं वक्तुकाम आह . पढ मद्धे सत्त चउमत्ता होति तह गुरू अंते। .. . नो विसमे मज्झगुरू छट्ठो अयमेव चउ लहु या।।५।। प्रथमां॰ प्रतीते सप्तेति संख्या अंशा: गणाः कल्पा इत्यनर्थान्तरं / किंविशिष्टाः? चातुर्मात्रा उक्तरूपा भवन्ति / तथा गुरु गुरु संज्ञमक्षरमन्ते प्रथमार्द्धस्यैव भवतीति / नो नैव विषमे / विषमसंख्यास्थाने-प्रथमतृतीयादिके। मध्यगुरुरुक्त रूपोंशको भवतीति गम्यते। षष्ठः-ठस्थानवर्ती अयमेव मध्यगुरुरेण [४बी] भवन्तीति विषमस्थापने। खु मध्यगुरुकल्परहिताश्चत्वारः कल्पास्समे तद्वितीयचतुर्थलक्षणेन अहिता, एवं पञ्चषष्ठस्तु द्विकल्पो चति गाथार्थः।।५।। उक्तं प्रथमार्द्धस्वरूपं द्वितीयस्य तद्वक्तुमाह बीयद्धे वेसकामो छटुं सो नवर मेगमत्तो उ। 'अज्जावि गाह सरिसा नवरं सा सक्कयनिबद्धा।।६।। द्वितीयं च तदर्द्धं च द्वितीयार्द्ध तत्राविकृतगाथाया एवापि शब्दः पूर्वार्धक्रमापेक्ष एष पूर्वार्द्धविषयक्रमः परपाटिः। यदुत सप्तांशाः चतुर्मात्रा इत्याद्यनन्तरोक्तो विशेषमाह-प्रथमार्धात् द्वितीया? अयं विशेषो यदुत षष्ठोंश एकमात्रास्तु एवकारार्थस्ततश्चैकत्र एव। सामान्येन यदेव गाथालक्षणमार्याया अपि तदेवेति प्रसङ्गत एव 273 लेख संग्रह

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374