Book Title: Lekh Sangraha Part 01
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 283
________________ इहाचार्यः कलुषकालपतापलुप्ताद्भुतद्रुतमतिविभवान् अत एव बहुबुद्धिबोध्य पिङ्ग लादिप्रणीतछन्दोविचितिशास्त्रावधारणाप्रवणान्त:करणान् भूयसोऽद्यतनजनाननुग्रहीतुं गाथाछन्दस्य प्रायः सकलबालाबलादिजनवचनव्यवहारगोचरतया बहू पयो गीत्यवेत्य तदेव संक्षेपतो वक्तु कामो मङ्गलाभिधेयाभि-धायिकामिमामादावेव गाथामाह - नमिऊण छंदलक्खणधेणु सव्वन्नणो वरं वाणिं। गाहाछंदं वोच्छं लक्खणलक्खे हिं संजुत्तं / / 1 / / इह विघ्नोपशमननिबन्धनतया शिष्टसमाचारतया पूर्वार्द्धन मङ्गल- प्रेक्षावत्प्रवृत्त्यङ्गतया चोत्तरेणाभिधेयं / सम्बन्धप्रयोजने च सामर्थ्यादुक्ते इति समुदायार्थः। अवयवार्थस्तु- नत्वा-प्रणम्य, कां? वाणिं-भारतिं / किंविशिष्टां? छंदोलक्खणधेणुं छन्दसां-गाथाश्लोकवृत्तादीनां वचनरचनाविशेषाणां लक्षणं तत्स्वरूपाभिधायकं वचनं लक्ष्यते असाधारणधर्माभिधानेन विपक्षविविक्तं लक्ष्यमनेनेति कृत्वा छन्दोलक्षणं [२ए] तस्य धेनुरिवपयःप्रसविनीं गौरिव छन्दोलक्षणधेनुस्तां / एषा चाविशिष्टा पुरुषकर्तृकाकर्तृकापि कस्यचिन्मतेन वाणी स्यात् .. तद्व्यवच्छेदार्थमाह-सर्वज्ञस्य-सर्वमतीतादि ज्ञातवान् जानाति ज्ञास्यति चेति सर्वज्ञस्तस्य तत्प्रणीतामित्यर्थः। अत एव वरां-प्रशस्यां परां वा प्रकर्षवतीमन्यस्यास्त्वनाप्तप्रणीतत्वेन विसंवादिनी त्वस्यापि सम्भवादपौरुषेयत्वेन च वर्ण्यते - भण्यते इति वाणी, ततः पुरुषव्यापारा-मुंगतात्मरूपत्वेन स्वलक्षणस्याप्यनुपपत्तेर्वस्त्वपरत्वयोरसम्भव इति। अत्र छन्दोलक्षणधेणुमिति विशेषणेनाऽस्य छन्दोलक्षणप्रकरणस्य तत्प्रस्तुतत्वेन प्रामाण्यमाह-गाथाछन्दो वक्ष्ये गीयत इति गाथा वक्ष्यमाणलक्षणा तस्याच्छन्दोरचनाविशेषा गाथाछन्दस्तद वक्ष्ये-अभिधास्ये। किंविशिष्टामित्याह-लक्षणलक्ष्याभ्यां लक्षणंउक्तस्वरूपं लक्ष्यं च लक्षणगम्योऽर्थः, ताभ्यां युक्तं-संगतमिति। इह नत्वा [२बी] वाणीमिति, मङ्गलं गाथाछन्दोभिधेयमभिधानं त्विदमेव प्रकरणमभिधानाभिधेयलक्षणश्च सम्बन्धप्रयोजनं च कर्तुरनन्तरं सत्वानुग्रहः, श्रोतुश्च प्रकरणाधिगमः, परम्परं च द्वयोरपि मुक्तिरितिगाथार्थः / / 1 / / इदानीं प्रकृतार्थोपयोगिनी संज्ञापरिभाषां च तावदाह दीहक्खरं सबिंदु संजोगविसग्गवंजणपरं वा। . गाहादलमंतिमं च गुरुं वंकं दुमत्तं च।।२।। दीहत्ति / विभक्तिलोपाद् दीर्घं न क्षरति-न चलति प्रधानत्वादक्षरं स्वरस्तथा विशिष्टामपि स्याद् अतो दीर्घमति विशेषणादक्षरं ह्रस्वपञ्चकवर्जिता शेषं स्वरा नित्यं सन्ध्यक्षराणि दीर्घाणीति वचनात् सन्ध्यक्षराणामपि दीर्घत्वाद् गुरुवनं द्विमात्रं च भवतीति सर्वत्रसम्बन्धः। तथा सबिंदु-सानुस्वारमक्षरमिति सामान्यानुवृत्तावपि ह्रस्वमिति सर्वत्रापि क्रियते, दीर्घस्य पृथगेव गुरुत्वादिभणनेन सबिन्दुत्वादेरनुपयोगात्। तथा संयोगविसर्गव्यञ्जनपरं वा सं [३ए] योगश्च-द्वयादिव्यञ्जनानाम(मे?)लकः, विसर्गश्च प्रतीतो, व्यञ्जनं च ककारादिसंयोग विसर्गव्यञ्जनानि परे यस्मात् तत्तथा। वाशब्दः समुच्चये। तथा गाथादलतिमं च मकारोऽलाक्षणिको। गाथोक्तरूपा तस्या दले-पूर्वापररूपे तयोरन्तिम-पर्यन्तवर्ति ह्रस्वमप्यक्षरं, किमित्याह गुर्विति / गुरुसंज्ञं वक्रं रचनायां द्विमानं च मात्रागणनायां परिभायते / अत्र च प्राकृते णादोतो विसर्गव्यञ्जनपरत्वस्य चानुपयोगे पर्योपि गाथा सदृशी भवतीत्यति वक्ष्यमाणत्वादा- यत्यामुपयोगसम्भवेनोपन्यास इति गाथार्थः।।२।। साम्प्रतमविशिष्टाक्षरसंज्ञापरिभाषेऽधिकृतछन्दत्रययोग्यं अथपञ्चकस्वरूपं च विभणिषुराह 272 लेख संग्रह

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374