Book Title: Lekh Sangraha Part 01
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________ तस्यात्मजः सूर इवोग्रतेजाः, ख्यातः क्षितास्मापतिमौलिरत्नः। श्रीसूरदेवोऽजनि राजराज, राजीव-राजीवसुहृत्समानः॥३॥ श्रीमड्डाहलदेशमौलिमुकुटश्रीसूरदेवाभिध, ख्यातुं कः प्रभुरस्ति दानमहिमप्रोद्दामलीलायितुम् ( ? लीलां तव)। सूरोऽपि प्रकटं दधौ दशशती चन्द्रः कराणां कलाकौशल्यं बिभरांबभूव नितरां तहानलिप्साशया॥४॥ पृथ्वीराजनृपाज्ञया यवनपात् यो गर्जनाद्वार्षिकं, दण्डं लातुमितो जघान सुभटानेकः चतुः सप्ततिः। सोंकोऽद्यापि च लेखवस्तुषु जनै रक्षार्थमालिख्यते, नाम्ना तस्य विराजते गुणनिधिः श्रीसूरवंशो भुवि॥५॥ तदङ्गजन्मा क्षितिपालभाल-विभूषण श्रीतिलकायमानः। निशम्य युद्धं जनकस्य वेगाद, दधाव भूपः खलु श्यामलेन्द्रः॥६॥ .. असितनिशितशस्त्रव्रातजाताभिघातः, प्रतिहतकरकुम्भो ध्वस्तदृप्तारिवर्गः। पृथुकप्रकृतिलोकस्त्रैणवर्गान् विहाय, प्रबलसबलदैत्यान् माषपेषं पिपेष॥ 7 // तदङ्गजो मोल्लण नामधेयः, श्रीधर्मघोषाभिघसूरिवाक्यात्। श्रीजैनधर्मं समवाप्य सम्यक, सश्रावकत्वव्रतमाबभार॥८॥ : तस्याऽभवद्वीर उदारचेताः, श्रीवामदेवो नृपक्लृप्तसेवः। शाकम्भरी साल्हणराज मुख्यः, भूपत्रयी पालित मन्त्रिमुद्रः॥९॥ तस्याऽभवच्छ्रीनिधिरुस्तबाहः, प्रत्यर्थिकारश्करहव्यवाहः / - तदङ्गभूरासधरः प्रतीतो, धनेश्वरस्तत्पद मालमार॥१०॥ ततोऽभवच्चम्पकनामधेयः, श्रीराजसिंहः किल तस्य सूनुः / गणाधरी तस्य बभूव पुत्रो, गुणन्धरस्तत्कुलसिन्धुचन्द्रः॥११॥ लालख्य नामाऽथ ततो बभूव, सूनोऽभवत्तस्य च देवराजः। हालाभिधस्तत्कुलवंशरत्नं, तोलाभिधस्तस्य पवित्रपुत्रः॥१२॥ ख्यातः क्षितौ यो भुवनैकमल्लः, ततोऽभवद् गोशल नामधेयः। शत्रुञ्जये श्रीगिरि-रैवते च, यात्रां व्यधासीद् विधिवद्विधिज्ञः॥१३॥ तत्पुत्ररत्न शिवराजनामा, संघाधिपो भूपतिदत्तमानः। शाकम्भरी - श्रीअजमेरुदुर्गे, विश्रापयामास सुरूपमुद्राम्॥१४॥ पञ्चनन्दमनुमीतवत्सरे (1495), षण्णवाब्धिशशिवत्सरे (1496) तथा। दीनदुःस्थितजनो (द्) धरणाय, सत्रमत्र विदधे शिवराजः॥ 15 // - तस्याऽभवद् भूरिकलाप्रवीणः, सद्धर्भकर्मानुकृतौ धुरीणः। सौन्दर्यशोभायिन देवराजः, पुत्र:पवित्रो भुवि हेमराजः॥१६॥ लेख संग्रह 301

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374