Book Title: Lekh Sangraha Part 01
Author(s): Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text
________________ सत्ता वण्णा मत्ता गाहा तीसइ जाव पणपण्णा। वण्णा एक्कगवुड्डा हवंति छव्वीसइं ठाणा।।१६।। सप्तपञ्चाशन्मात्रा यस्यां स तथा गाथा भवतीति गम्यते। सप्तपञ्चाशतामात्राभिः सामान्यतो गाथा निगद्यते इत्यर्थः। त्रिंशतो वर्णेभ्यश्चारभ्य यावत् पञ्चपञ्चाशत् पञ्चभिरधिका पञ्चाशद् यावत्। किमित्याहवर्णा अकारादयः। किं रूपाः? एकैकवृद्धा एकोत्तरस्या वृद्ध्या / वृद्धिमुपगता भवन्ति-वर्तते / किं ययख्या(?) इत्याह- षड्विंशतिस्थानाः-षड्भिरधिका विशंतिस्थानानि संख्याभेदा येषां ते तथा। इदमुक्तं भवति, यदा द्वयो सर्वेपि गुरवो वर्णाः प्रयुज्यन्ते तदापि प्रथमार्द्ध षष्ठस्य मध्यगुरुत्वेन, तल्लघुद्वयसम्भवात्। द्वितीया॰ च षष्ठस्य एकलघुमात्रत्वात् त्रयो [८बी] लघुवर्णा गुरवश्च सप्तविंशतिवर्णा, एवं जघन्यतः त्रिंशद्वर्णाः, प्रतिगुरुमात्रादय भावेन चतुःपञ्चाशतिमात्रासु लघुमात्रात्रयमीलने सप्तपञ्चाशन्मात्रा गाथायां भवन्ति / षड्विंशतौ गुरुषु पञ्चसु लघुष्वेकत्रिंशद्वर्णा एव सेकै कस्य हान्या लघुद्वयस्य च वृद्ध्या द्वात्रिंशदादयो यावदर्द्धद्वयान्तितयोर्द्धयोः गुरुवर्णयोस्त्रिपञ्चाशति च लघुषु पञ्चपञ्चाशत् / गाथायामुत्कृष्टतो वर्णाः षड्विंशतिश्च वर्णस्थानानि सप्तपञ्चाशत्वमात्रा सर्वत्र भवतीति गाथार्थः / / 16 / / / लघुभ्य उक्तवर्णस्थाना वर्णस्थानेभ्यश्च लघुवर्णानामानयनाय करणमाह तियहीणलहूणद्धं तीसजुयं होइ वण्णपरिमाणं। तीसाहियंति दुगुणं तिज्जु य लहु यक्खरपमाणं / / 17 / / / / त्रिकेण हीनास्ते च ते लघवश्च त्रिकहीना लघवस्तेषामर्द्ध दलं, किमित्याह-भवति-वर्तते वर्णपरिमाणं वर्णसंख्या। किंविशिष्टां? त्रिंशद् न्यून (?युतं) त्रिंशतासमेतं / किमुक्तं भवति? सर्वजघन्येनापि गाथायां त्रयो लघवस्तेषु चापनीते तेषु अनवशिष्टत्वेन दलाभावंस्तत्र च शून्यस्थाने [९ए] त्रिंशन्निक्षिप्यत / एवं त्रिषु लघुषु त एव त्रिंशद्वर्णाश्चत्वारश्च लघवो न सम्भवत्येव, त्रिकहीनेष्ववशिष्टद्वयस्याः .एकत्रिंशद्योगे एकत्रिंशद्वर्णा / एवं सप्तसु लघुषु द्वात्रिंशत्, नवसु त्रयस्त्रिंशत्, यावत् त्रिपञ्चाशति लघुषु / पञ्चाशति अर्धाकृतायां, पञ्चविंशतौ, त्रिंशन्मीलने गाथायामुत्कृष्टतः पञ्चपञ्चाशद्वर्णास्त्रिंशदधि-कामङ्कत्रिदादिषु वर्ण स्थानेष्वेकव्यादि पञ्चविंशतिपर्यन्तवर्णा, परिमाणं तु विशेषणार्थो भिन्नक्रमश्च योक्ष्यते। किंविशिष्टां? द्विगुणं-द्वियुतं / किं भवन्तीत्याह-लहुयक्खरपरिमाणं, पुनरिदमुक्तं भवति। लघ्वक्षरपरिमाणं पुनरित्थं त्रिंशतो वर्णेभ्यो यदधिकमक्षरपरिमाणं / यथैकत्रिंशतिवर्णेष्वेको वर्ण स द्विगुणो द्वौ त्रिभिर्योगे पञ्चलघून्यक्षराणि यविंशतिश्च गुरूणि, एवं यावत् पञ्चपञ्चाशतिवर्णेषु त्रिंशतो अधिकायां पञ्चविंशतौ द्विगुणायां पञ्चाशति त्रिभिर्योगे त्रिपञ्चाश [९बी]ल्लघूनि द्वे च गुरुणी अक्षरे भवत इति गाथार्थः।।१७।। उक्तं लघुवर्णेभ्यः सामान्यतो वर्णपरिमाणं-वर्णेभ्यश्च लघ्वक्षरपरिमाणं / साम्प्रतं मात्राभ्यां गुरुवर्णानां सामान्यवर्णानां पुनरपि भंग्यन्तरेण गुरुवर्णानां च प्रमाणानयनायकरणमाह मत्ता अक्खररहिया गुरवो चत्ता य हुँति गुरु हीणा। लहु यक्खरे हिं हीणा से सद्धे होति गुरु वण्णा।।१८।। मात्राः सामान्यतो गाथायां किल सप्तपञ्चाशत्। किमित्याह- गुरवो गुरुवर्णपरिमाणं भवन्ति / किंविशिष्टा? अक्षररहिता अक्षरैर्वर्णैरहितस्या गाथायां यावन्तो वर्णास्ते रहिता यत्वोत्कर्षतो गाथायां पञ्चपञ्चाशतिवर्णेषु सप्तपञ्चाशतो मात्रापरिमाणादपनीतेष्ववशिष्टो जघन्यतो द्वे गुरुणी अक्षरे भवतः। यदा वर्ण एव मात्राः सप्तपञ्चाशत्परिमाणा गुरुहीना गुर्वक्षरा प्रमाणहीनाः क्रियन्ते तदा वर्णवन्न परिमाणं न भवन्ति / चकारः समुच्चये। यथा क्व [१०ए] चित् गाथायां सप्तविशंति गुरवस्तेषु च सप्तपञ्चाशतोऽपनीतेषु शेषा लेख संग्रह 276

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374