Book Title: Lavechu Digambar Jain Samaj
Author(s): Zammanlal Jain
Publisher: Sohanlal Jain Calcutta

View full book text
Previous | Next

Page 460
________________ ४५८ * श्री लॅबेचू समाजका इतिहास * श्रयत्यजस्रं श्रियमङ्ग सङ्गतः ___समङ्गलाया स्त्वभिनन्दनोजिनः ॥ ४ ॥ अतुल महिमपारं सार मन्तर्दधानो निजमखिल मनन्तं प्राप्य सन्तिष्ठतेऽग्रे। शिव सुख शुभ सम्पल्लब्धवान्यः सनित्यं सुमति सुमति नाथो मङ्गलम्बस्तनोतु ॥५॥ भवति भुवनदीपी यत्प्रसादातक्षणेन कृत निज निज काल्लब्ध सम्मार्जनौधाः । त्रिभुवन कृतसेवोवः स पद्माभदेवो दिशतु विरति लाभानन्तरं मङ्गलानि ॥ ६ ॥ निर्मग्नं वरसागरे वरधियाधस्त स्वरूपंजगत् येनौद्धृत्य धृतं धृतौ धृतिवताशस्वत्सुपार्श्वः पुनः शुम्भोगभरावन वपुषां कान्त्याज्वलज्ज्योतिपाम् देयाद्वःसमङ्गलानि सततं श्रीमत्सुपाश्र्थोजिनः ।।७।। यस्य प्रभा परिकर प्रविभिन्नमन्त मोहान्धकार मखिलं प्रलयं प्रयाति विघ्नं नचा श्रयतिसंश्रयते विभूति चन्द्रप्रभःप्रभुरसौकुरुताच्छिवंवः ॥८॥

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483