Book Title: Lavechu Digambar Jain Samaj
Author(s): Zammanlal Jain
Publisher: Sohanlal Jain Calcutta

View full book text
Previous | Next

Page 463
________________ *भी लँबेचू सगाजका इतिहास * ४६१ विश्वविश्वम्भराभार हारिधर्मधुरन्धरः देयाद्वोमंगलंदेवो दिव्यश्री मुनिसुव्रतः ॥२०॥ आर्या यच्छेलं शैलराजो दुर्लचो लङ्घते महासत्वैः सोयं श्री नमिनाथः सतांमाङ्गल्यकारकोभूयात् ॥२१॥ त्यक्त्वा प्रपञ्च रुचिरं रुचिरं स्वराज्य मन्तःस्फुरद्विभवभारभरावकीर्णम् तूर्णतुरीयपदमाश्रितएवदेवो नेमिः श्रियं दिशतवः शुभमंगलस्य यन्नामस्मृतिमात्रतोपिनिखिलं निम्नन्ति विघ्नं जनाः मानव दैव्यं यन्नवमन्यदप्युपगतं सन्तः समन्तादिह प्रीतः प्रान्ति विनीत वैरि विषमव्याहार सारेण यः सोयं मङ्गल मातनोतु सुधियाँ श्री पार्श्वनाथोजिनः ॥२३॥ लोकेषु सर्वेधषि वईमानः प्रीत्याजनस्येह सुवर्द्धमानः प्रवर्द्धमानक्षतमानयानो देयात्शुम्भंवो जिनवर्द्धमानः ॥२४॥ इति श्रीचतुर्विसति तीर्थङ्कराणां मङ्गलस्तवः संपूर्णः वृषभादीन् जिनान्नत्वा वीरान्ता नतिभक्तितः ॥२५

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483