Book Title: Lavechu Digambar Jain Samaj
Author(s): Zammanlal Jain
Publisher: Sohanlal Jain Calcutta
View full book text
________________
४६२ , * श्री लॅबेचू समाजका इतिहान
नित्यम्रान विधिवक्ष्ये यथा विधि विशुद्धये ॥१॥ नित्यनैमित्तिकश्चापि स्नानादि विधि मङ्गलम् . विद्यते विदुषांमान्यं सर्व पाप प्रणाशनम् ॥२॥ त्यक्त्वानमित्तिकं तावत् कल्याणादिकमुत्तमम् तदेव नित्यं संक्षेपात् प्रवक्ष्यामि यथागमम् ॥३॥ अथेदानीं पूर्व सरि सूत्रितं तदेवसूत्रयिष्यामः णमोहतसिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः
इत्यादि मंत्रेण स्थापनाशक्रः आत्मानं पवित्री करोति ॐ ही ही ह हौं हः पञ्चगुरुभ्यः स्वाहा ॐ अहं अनेन मन्त्रणाभि मन्त्रितेन चन्दनेन स्वाङ्ग पवित्री करणम् । संस्नानाय विधाय यस्यवसुधा शुद्धि विशुद्धाम्बुधा वेदींमन्त्र समाप्य शुभ्रकलशैः सत्काञ्चनैरचितम् पीठं तत्र पवित्र मस्मिन् जिनाधीशस्य विम्बं पयो दध्यायः सरमैः सुगन्धि सलिलैः संस्नापथन्तिक्रमात ॥४॥
मेरो भूमिजिनस्य शिरसिं श्रीमत्सु धर्माधिपः क्षीराब्धेवरवारिभिः स्नपनवि स्नानंकरोत्यादरात् कल्पेशास्तदनु प्रकल्पितघटैः सद्गन्धगन्धोदकः रैशाना समलम्भनं समधियः सर्वेचते कुर्वते ॥५॥

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483