Book Title: Lavechu Digambar Jain Samaj
Author(s): Zammanlal Jain
Publisher: Sohanlal Jain Calcutta
View full book text
________________
* श्री लँबेचू समाजका इतिहास #
कारंकार मनेकधा शुचिपदं स्नानंवपुः स्वीकरैः सद्वस्त्राभरणैर्विभ्रूष्य विविधैर्गन्धैः सुगन्धैरपि इन्द्रोह परिकल्प्यचेति जिनपः प्रारब्धपूजाक्षणः प्राप्तान्तः शुचिराश्रयत्वधिमुदं भव्यत्वमिष्टिक्रम् ||६|| लोकान्तर्गत तत्वसप्तमिदं जानाति यो निश्चलम् aौन्योत्यादविनाश धर्मसहितं नित्यं व्यतीतकमः यस्येष्टिं विदधन्तरो नरपतिः श्रीमन्नरेन्द्रोयथा तस्यैतत् स्नपनं समापयतियः सत्यंसधन्योनरः ||७|| यस्यात्यन्तिकशुद्धि शक्ति सहितस्यान्तः स्फुरज्योतिषो नित्यं मुक्तिवधूवरस्य दिनकृत् कोटिज्ज्वलनतेजसः क्षुतृष्णातिं विवर्जितस्यनिखिलैर्मुक्तस्य दोषैविंभो नथस्नान विलेपनैस्तदपितत् प्रारभ्यते भक्तितः ॥८॥ लोकस्य संस्नान विधानहेतोरेतत् पठित्वापुरतः समस्तम् करोमिपूजाविधिमूलमुत्रैः पुण्यार्पणायाऽभिषवंजिनस्य || | अभिषव प्रतिज्ञा
४६३

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483