________________
४५८ * श्री लॅबेचू समाजका इतिहास * श्रयत्यजस्रं श्रियमङ्ग सङ्गतः
___समङ्गलाया स्त्वभिनन्दनोजिनः ॥ ४ ॥ अतुल महिमपारं सार मन्तर्दधानो
निजमखिल मनन्तं प्राप्य सन्तिष्ठतेऽग्रे। शिव सुख शुभ सम्पल्लब्धवान्यः सनित्यं
सुमति सुमति नाथो मङ्गलम्बस्तनोतु ॥५॥ भवति भुवनदीपी यत्प्रसादातक्षणेन कृत
निज निज काल्लब्ध सम्मार्जनौधाः । त्रिभुवन कृतसेवोवः स पद्माभदेवो
दिशतु विरति लाभानन्तरं मङ्गलानि ॥ ६ ॥ निर्मग्नं वरसागरे वरधियाधस्त स्वरूपंजगत् येनौद्धृत्य धृतं धृतौ धृतिवताशस्वत्सुपार्श्वः पुनः शुम्भोगभरावन वपुषां कान्त्याज्वलज्ज्योतिपाम्
देयाद्वःसमङ्गलानि सततं श्रीमत्सुपाश्र्थोजिनः ।।७।। यस्य प्रभा परिकर प्रविभिन्नमन्त
मोहान्धकार मखिलं प्रलयं प्रयाति विघ्नं नचा श्रयतिसंश्रयते विभूति
चन्द्रप्रभःप्रभुरसौकुरुताच्छिवंवः ॥८॥