SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४५८ * श्री लॅबेचू समाजका इतिहास * श्रयत्यजस्रं श्रियमङ्ग सङ्गतः ___समङ्गलाया स्त्वभिनन्दनोजिनः ॥ ४ ॥ अतुल महिमपारं सार मन्तर्दधानो निजमखिल मनन्तं प्राप्य सन्तिष्ठतेऽग्रे। शिव सुख शुभ सम्पल्लब्धवान्यः सनित्यं सुमति सुमति नाथो मङ्गलम्बस्तनोतु ॥५॥ भवति भुवनदीपी यत्प्रसादातक्षणेन कृत निज निज काल्लब्ध सम्मार्जनौधाः । त्रिभुवन कृतसेवोवः स पद्माभदेवो दिशतु विरति लाभानन्तरं मङ्गलानि ॥ ६ ॥ निर्मग्नं वरसागरे वरधियाधस्त स्वरूपंजगत् येनौद्धृत्य धृतं धृतौ धृतिवताशस्वत्सुपार्श्वः पुनः शुम्भोगभरावन वपुषां कान्त्याज्वलज्ज्योतिपाम् देयाद्वःसमङ्गलानि सततं श्रीमत्सुपाश्र्थोजिनः ।।७।। यस्य प्रभा परिकर प्रविभिन्नमन्त मोहान्धकार मखिलं प्रलयं प्रयाति विघ्नं नचा श्रयतिसंश्रयते विभूति चन्द्रप्रभःप्रभुरसौकुरुताच्छिवंवः ॥८॥
SR No.010527
Book TitleLavechu Digambar Jain Samaj
Original Sutra AuthorN/A
AuthorZammanlal Jain
PublisherSohanlal Jain Calcutta
Publication Year1952
Total Pages483
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy