SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ * श्री लँबेचू समाजका इतिहास * ४५६ पुष्णातिलोकं विधुनोतिशोकं क्षिणोति दुखं सुख मातनोति जनस्य यः संजनयत्यशषं श्रीपुष्पदन्तः सशिवंकरोतु ॥६॥ ज्ञानाद्यशेषाऽमलभावयुक्तं तत्वविशुद्धं भुविनोवदन्ति यद्धर्ममुक्ताः किलविभ्रमन्तः श्रीशीतलोऽसौतनुताच्छिवंवः ॥१०॥ श्रियः प्रभूत्यै किलयत्स्वभावः संमार्यमाणः सकलं करोति जगजयीयस्यनिजन्मभूयः श्रयानजिनोऽसौसशिवंकरोतु ॥११॥ सुरेन्द्र नागेन्द्र नरेन्द्र वर्गः पूजाक्षणे क्षोभ मुपैतियस्य ससर्व पूजाक्षण एवदेवः श्रीवासु पूज्य: शिवतातिरस्तु ॥१२॥ जगत्रयंयो विमली करोतिस्वधामनाम्नानिजयन्तुवर्गम् निसर्गशुद्धः स्वतएवबुद्धः शिवः शिवं श्री विमलोददातु ॥१३॥ अनन्तमिथ्याम्बुधिपारमेति श्रुत्वावचोऽनन्तगुणं यदस्य आनन्त्यमामोति जनः सुखादे स्त्वनन्तनाथः सशिवंकरोतु ॥१४॥
SR No.010527
Book TitleLavechu Digambar Jain Samaj
Original Sutra AuthorN/A
AuthorZammanlal Jain
PublisherSohanlal Jain Calcutta
Publication Year1952
Total Pages483
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy