________________
४६० *श्री लंबेच समाजका इतिहास * नित्यायनेकान्तमतीवकाशं प्रकाश्यलोकेविदुषामशेषम् पापाजगज्जोविभयं चकार
श्रीधर्मनाथः स शिवंकरोतु ॥१५॥ विभावनायां प्रतिपद्यलीला प्रशान्तमेतत्पुनरापशान्तिम् विश्वं वचोभिननुयस्यशान्त्यै
शान्तिर्जिनोवः कुरुतात्प्रशान्तिम् ॥१६॥ कुन्वायनेकविधजन्तुदयाञ्चकार
यस्तामुपेत्यजनतापिदयाञ्चकार भव्य प्रवोध जनकान्यमलानिसश्री
कुन्थुर्जिनोंदिशतुवः शुभमङ्गलानि ॥१७॥ अरतिशोकमयादिविनाशकृतकृतसमस्तसमस्त हितंकरः शुभसमाश्रयसंकमशंकरस्त्वरजिनः कुस्तोत्सवमङ्गलम् ॥१८॥
यः कारातिहारी विशदतर गुणग्रामधारी विशारी ज्ञानानन्दैकचारी विषमतम महादुःखदोषापहारी क्षीणाऽक्षीणोपचारी शुभसमितिसभासङ्गसम्पद्विचारी देव श्रीमल्लिनाथोभवतुतवममाप्येबमाङ्गल्यकारी ॥१६॥