________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० सुचो वा। । २३ वेः स्त्रः। ११ वेसुसोऽपेक्षायाम्। २४ अभिनिष्टानः । १२ नैकार्थेऽक्रिये। २५ गवियुधेः स्थिरस्य। १३ समासेऽसमस्तस्या २६ एत्यकः । १४ भ्रातुष्पुत्रकस्का- २७ भादितो वा। दयः।
२८ विकुशमिपरेः १५ नाम्यन्तस्थाकव. स्थलस्य।
र्गात् पदान्तः कृ- २९ कपेर्गोत्रे । तस्य सःशिड्ना- ३० गोऽम्बाऽऽम्बसन्तरेऽपि।
व्यापद्वित्रिभूम्य१६ समासेऽग्नेः स्तुतः। निशेकुशङ्कक्व१७ ज्योतिरायुभ्यां च अमजिपुजिब. ___ स्तोमस्य । हिः परमेदिवः १८ मातृपितुः स्वसुः। स्थस्य । १९ अलुपि वा। ३१ निर्दुस्सोः सेध२० निनद्याः स्नातेः । सन्धिसाम्नाम् ।
कौशले । ३२ प्रष्ठोऽग्रगे। २१ प्रतेः स्नातस्य सूत्रे ३३ भीरुष्ठानादयः। २२ स्नानस्य नाम्नि ।। ३४ हस्वान्नाम्नस्ति ।
For Private and Personal Use Only