________________
LIFE OF MAHAVÍRA.
beloved of the gods, hast indeed seen a dream that forebodes prosperity." And so saying he again
29
Puráns. If the Itihása be the Puráns, as the commentator seems to think, and not the Mahabharat, which, however, is frequently by the Brahmans, as here, called the fifth Veda, then there was but one Purána at the time, according to Professor Wilson's conjecture, from which all the rest, by subtractions and additions, have been manufactured. As the whole passage is an interesting one, I put down the original here, along with the Sanskrit translation;
जुवणगमणुप्पते। रिजवेय । जउव्वेय । सामवेय । अथव्वणवेय । इतिहामपंचमाणं । निग्घंटुकट्ठाणं । मंगोवंग्गाणं । मरहस्माणं । चउद्भवेयाणं । मारए | वारए । धारए । सडंगवी । मट्टितन्त विसारए । मिखाणे | मिखाकप्पे । वागरणे । छन्दे । निरुत्ते | जोइमामयणे । अणेमुय | बंभन्नए । परिवायए । मुपरिनिव्विए । आवि भविस्साई ॥
यौवनं अनुप्राप्तः । ऋग्वेद । यजुर्वेद । सामवेद | अथर्ववेद । दूतिहामपुराणं पंचमं येषां ते । निघंटु नामसंग्रहः षष्टो येषां ते । मंनो अंगोपांगमहितानां । तात्पर्ययुक्रानां ईदृशानां पूवोकानां चतुणीं वंदानां स्मारकः । वारकः अन्येषां अत्रपानान्निषेधी । धारणसमर्थः । पूर्वीक्रषडंगवित् । षष्टितन्त्रं कापिलशास्त्रं तंत्रविशारदपंडितः । गणितशास्त्रकुशलः । यज्ञादिविधिशास्त्रे | विंशतियाकरणानि तेषु । छंदः शास्त्रे ।