Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ श्रीजम्बू-श विषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-'एवं सूरविमाणे अहहिं सएहिं चन्द'इत्यादि, एवमुक्तन्यायेन यथा । ७वक्षस्कारे द्वीपशा- समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्तयोजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रवि- अणुत्वादिन्तिचन्द्रीमानमशीत्यधिकैरष्टभिर्योजनशतैः उपरितनं तारारूपं नवभिोजनशतैश्चारं चरति । अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया परिवार या वृत्तिः अबाधाप्रश्नमाह-'जोइसस्स णमित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबा अबाधा सू. १६२-१६४ ॥५२३॥ धया सूर्यविमानं चार चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपया अबाधया सूर्यविमानं चारं चरति, अत्र च सूत्रे | समभूभागादू नवत्यधिकसप्तयोजनातिक्रमेण ज्योतिश्चक्रबाहल्यमूलभूत आकाशप्रदेशप्रतरः सोऽवधिमन्तव्यः, एवं चन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया चारं चरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थः चारं चरति, अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह-'सूरविमाणाओ'इत्यादि, सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चार चरति, चन्द्रविमानात् विंशत्या योजनैरुपरितनं तारापटलं चार चरति, अत्र || सूचामात्रत्वात् सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च क्षेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्त्यादौ दर्शिता लि-1 ॥५२३॥ ख्यते-'शतानि सप्त गत्वोचं, योजनानां भुवस्तलात् । नवति च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥१॥ तारकापटलाद् गत्वा, योजनानि दशोपरि । सूराणां पटलं तस्मादशीति शीतरोचिषाम् ॥ २॥ चत्वारि तु ततो गत्वा, नक्षत्र ececeaeeeeeeeeeeeeeeeees Jain Education Intenta For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332