Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 322
________________ जिम्बूदीपशाविचन्द्री वृत्ति eceeeeeeeeeeeeeeee यथा 'पभ ण भन्ते! चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए डिएणं॥ | वक्षस्कारे सद्धिं महयाहयणगीअवाइअ जाय दिवाई भोगभोगाई भुंजमाणे विहरित्तए, गोअमा! णो इणटे समडेइत्यत्राभि द्वीपनामधातव्यार्थस्य से केणडेणं जाव विहरित्तए?, गोअमा! चन्दस्स जोइसिंदस्स० चन्दवडेंसए विमाणे चन्दाए रायहाणीएर हेतु: उप |संहारः मू. सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूईओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ||१७७-१७८ |ताओणं चन्दस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणठेणं गोअमा! णोपभू'त्ति, इदं सूत्रं हेतुप्रतिपादकम् , तथा प्रश्न:-शिष्यपृष्टस्यार्थस्य प्रतिपादनरूपः, यथा लोकेऽप्युच्यते-अनेन प्रश्नानि सम्यक कथितानि, अन्यथा सर्वथा सर्वभावविदो भगवतः प्रष्टव्यार्थाभावेन कुतः प्रश्नसम्भव इति, यथा-'कहिणं भन्ते! जम्बुद्दीवे दीवे केमहालए णं भन्ते! जम्बुद्दीवे दीवे किंसठिए णं भन्ते ! जम्बुद्दीवे दीवे किमायारभावपडोआरे णं भन्ते! जम्बुद्दीने दीवे पण्णत्ते, गोअमा! अयणं जम्बुद्दीवे दीवे सवदीवसमुदाणं सबभंतरए सघखुडाए वडे तेल्लापूअसंठाणसंठिए बट्टे पुक्खरकण्णिआसंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणसंठिए एगे जोअणसयसहस्सं ॥५४१॥ आयामविक्खंभेणं तिण्णि जोअणसयसहस्साई सोलस य सहस्साई दोण्णि अ सत्तावीसे जोअणसए तिणि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहि परिक्खेवेणं पण्णते' इति, तथा करणं-अपवादो विशेषवचन मितियावत्, तच्च नवरंपदगभितसूत्रवाच्यं, यथा-'कहिणं भन्ते ! जम्बुद्दीवे दीवे एरवए णामं वासे पण्णत्ते?, Jain Education Internatilar For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332