Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
||५३८॥
. जम्बुद्दीवे णं भन्ते ! दीवे किं सासए असासए ?, गोअमा ! सिअ सासए सिअ असासए से केणद्वेणं भन्ते ! एवं वुइ-सि सासए सिअ असासए ?, गो० ! दव्वट्टयाए सासए वणपज्जवेहिं गंध० रस०फासपज्जवेहिं असासए, से तेणट्ठेणं गो० ! एवं बुच्चइ सिअ सासए सिअ असासए । जम्बुद्दीवे णं भन्ते ! दीवे कालओ केवचिरं होइ ?, गोअमा ! ण कयावि णासि ण कयावि णत्थि ण कयाविण भविस्सइ, भुविं च भवइ अ भविस्सइ अ धुवे णिइए सासए अन्वए अवट्ठिए णिच्चे जम्बुद्दीवे दीवे पण्णत्ते इति (सूत्रं १७५) जम्बुद्दीवे णं भन्ते ! दीवे किं पुढविपरिणामे आउपरिणामे जीवपरिणामे पोग्गल परिणामे ?, गोअमा ! पुढविपरिणामेवि आउपरिणामेवि जीवपरिणामेवि पुग्गलपरिणामेवि । जम्बुद्दीवे णं भन्ते ! दीवे सव्त्रपाणा सव्वजीवा सव्वभूआ सव्वसत्ता पुढविकाइअत्ताए आउकाइअत्ताए तेउका इअत्ताए वाउकाइअत्ताए वणरसइकाइअत्ताए उववण्णपुव्वा ?, हंता गो० ! असई अदुवा अनंतखुत्तो (सूत्रं १७६ ) ।
'जम्बुद्दीवे 'त्ति, अत्र सूत्रे विष्कम्भायामपरिक्षेपाः प्राग्व्याख्याताः, पुनः प्रश्नविषयीकरणं तु उद्वेधादिक्षेत्रधर्मप्रश्नकरणप्रस्तावाद्विस्मरणशीलविनेय जनस्मरणरूपोपकारायेति, तेन उद्वेधादिसूत्रे जम्बूद्वीपं द्वीपं अत्र द्वीपशब्दस्य क्लीवत्व| निर्देशः क्लीबेऽपि वर्त्तमानत्वात् कियदुद्वेधेन -उण्डत्वेन भूमिप्रविष्टत्वेनेत्यर्थः कियदूर्ध्वोच्चत्वेन - भूनिर्गतोच्चत्वेनेत्यर्थः | कियच्च सर्वाग्रेण - उण्डत्वोच्चत्वमीलनेन प्रज्ञप्तम् ?, भगवानाह - गौतम ! विष्कम्भायामपरिक्षेपविषयं निर्वचनसूत्रं प्राग्वत् उद्वेधादिनिर्वचनसूत्रे तु एकं योजन सहस्रमुद्वेधेन सातिरेकाणि नवनवतिं योजनसहस्राणि ऊर्ध्वोच्चत्वेन सातिरेकं योज
Jain Education Intemational
For Private & Personal Use Only
७ वक्षस्कारे
द्वीपोद्वेधा
दिशाश्वतत्वादि परिणामा
दि सू.
१७४- १७६
॥५३८ ॥
www.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332