Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 298
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥५२९॥ १६६ सजातपार्थानां-सुनिष्पन्नपार्थानां तथा पीवरा-पुष्टा वर्तिता-वृत्ता सुसंस्थिता-सुसंस्थाना कटिर्येषा ते तथा तेषा, तथा| वक्षस्कारे लम्बानि-अवलंबनस्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि% चन्द्रादिवालगण्डानि-चामराणि येषां ते तथा तेषां, तथा समा:-परस्परं सदृशाः खुराः प्रतीताः वालिधानं-पुच्छं च येषां ते विमानवा हकाः सू. तथा तेषां, तथा समलिखितानि' समानि-परस्परं सदृशानि लिखितानीवोत्कीर्णानीवेत्यर्थः तीक्ष्णाग्राणि सङ्गतानि-10 यथोचितप्रमाणानि शृङ्गाणि येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजातानि-सनिष्पन्नानि स्निग्धानि लोमानि तेषां या छविस्तां धरन्ति ते तथा, उपचितः-पुष्टोऽत एव मांसलो विशालो जनसमर्थत्वात परिपूर्णोऽव्यङ्गत्वात् यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडूर्यमयानि 'भिसंतकडक्ख'त्ति भासमानकटाक्षाणि-शोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणो-यथोचितमानोपेतः प्रधानलक्षणः प्रतीतः प्रशस्तरमणीय:--अतिरमणीयो गग्गरकः-परिधानविशेषो लोकप्रसिद्धस्तेन शोभित-15 गलानां पदव्यत्ययः प्राग्वत्, तथा घरघरका:-कण्ठाभरविशेषः सुशब्दा बद्धा यत्र स चासौ कण्ठश्च तेन परिमण्डि-15 तानां, तथा नानाप्रकारमणिकनकरत्नमय्यो या घण्टिका:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्था-18| ॥५२९॥ पितत्वेन सुकृताः-सुष्ठ रचितामालिका:-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिका:-उक्तघंटिकातो विशिष्टतरत्वेन प्रधानघण्टा गले येषां ते वरघण्टागलकाः तथा मालया उज्वलास्ते तथा ततः परद्वयकर्मधारयस्तेषां, तथा पुष्पा-3 Jain Education in For Private & Personal Use Only Buriainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332