Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
| सक्थीनि सन्निक्षिप्ताः - स्थापितास्तिष्ठन्ति ताश्च णमिति प्राग्वत् चन्द्रस्य अन्येषां च बहूनां देवानां देवीनां चार्चनीयाश्चन्दनादिना यावत्करणाद् वन्दनीयाः स्तुतिभिर्नमस्यनीयाः प्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः सन्माननीयाः प्रतिपत्तिविशेषैरिति ग्राह्यं, पर्युपासनीयाः कल्याणमित्यादिबुद्ध्या, अथ तेनार्थेन एवमुच्यते - गौतम ! न प्रभुरिति, जिनेष्विव जिनसक्थिष्वपि तेषां बहुमानपरत्वेनाशातनाभीरुत्वा दिदि, अथैवं सति कल्पातीतदेवानामिवास्यापि अप्रविचारता उत नेत्याशङ्कामपाकर्तुमाह- 'पभू ण' मिति, प्रभुश्चन्द्रसभायां सुधर्मायां चतुर्भिः सामानिकसहस्रैः | एवमित्युक्तप्रकारेण यावत्करणात् चतसृभिरग्रमहिषीभिः सपरिवाराभिरित्यादिकः सर्वोऽप्यालापको वाच्यः, दिव्यान् | भोगा ये भोगाः - शब्दादयस्तान् भुञ्जानो विहर्त्तुमिति, अत्रैव विशेषमाह- केवलं - नवरं परिवारः - परिकरस्तस्य ऋद्धि:| सम्पत्तत्तया, एते सर्वेऽपि मम परिचारकाः अहं चैषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेति भावः, नैव च मैथुनप्रत्ययं - सुरतनिमित्तं यथा भवत्येवं भोगभोगान् भुञ्जानो विहर्त्तु प्रभुरिति । अथ प्रस्तुतोपाङ्गादर्शेष्वदृष्टमपि | जीवाभिगमाद्युपाङ्गादर्शदृष्टं सूर्याग्रमहिषीवक्तव्यमुपदर्श्यते, 'सूरस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ ?, | गोअमा ! चत्तारि अग्गमहिसीओ पं०, तंजहा- सूरप्पभा आयवाभा अचिमालि पभंकरा एवं अवसेसं जहा चन्दस्स णवरं सूरवडेंसर विमाणे सूरंसि सीहासणंसी'ति व्यक्तम् । अथ ग्रहादीनामग्रमहिषीवक्तव्यमाह - 'विजया' इत्यादि, | ग्रहादीनामादिशब्दात् नक्षत्रतारकापरिग्रहः सर्वेषामपि विजया वैजयन्तीत्यादिचतुर्भिर्नामभिरेवाग्रमहिष्यो ज्ञेयाः,
ional
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332