Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
& बोध्या इति । अथ पञ्चदशं द्वारं प्रश्नविषयीकर्तुमाह-'चन्दविमाणे णं भंते !' इत्यादि, प्रायः सुगम, नवरं चतर्भागप
ल्योपमस्थिति:-चतुर्भागमात्रं पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पल्योपमचतुर्भाग इत्यर्थः प्राकृतत्वात || पुरणप्रत्ययलोपः, एवमग्रेऽष्टभागपल्योपमादावपि बोध्यं, चन्द्रविमाने हि चन्द्रदेवः सामानिकाच आत्मरक्षकादयश्च परिवसन्ति तेन चन्द्रसामानिकापेक्षया उत्कृष्टमायुर्बोध्यं, तेषामेवोत्कृष्टायुःसंभवात् , जघन्यं चात्मरक्षकादिदेवापेक्षयेति, एवं सूर्यविमानादिसूत्रेष्वपि भाव्यम् । अथ सूर्यायुःसूत्रम्-'सूरविमाणे'इत्यादि, व्यक्तं, अथ ग्रहादीनां स्थितिसूत्राणि 'गहविमाणे' इत्यादि, एतानि त्रीण्यपि सूत्राणि निगदसिद्धानीति । षोडशं द्वारं पृच्छति
एतेसिणं भन्ते ! चंदिमसूरिअगहणक्खत्ततारारूवाणं कयरेशहितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा ?, गो० ! चंदिमसुरिआ दुवे तुल्ला सव्वत्थोवा णक्खत्ता संखेजगुणा गहा संखेजगुणा तारारूवा संखेजगुणा इति (सूत्रं. १७२) जम्बुद्दीवे णं भन्ते ! दीवे जहण्णपए वा उक्कोसपए वा केवइआ तित्थयरा सव्वग्गेणं पं०?, गो! जहण्णपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेणं पण्णत्ता । जम्बुद्दीवे णं भंते ! दीवे केवइआ जहण्णपए वा उक्कोसपए वा चक्कवट्टी सवग्गेणं पं०१, गो०! जहण्णपदे चत्तारि उकोसपदे तीसं चकवट्टी सबग्गेणं पण्णत्ता इति, बलदेवा तत्तिआ चेव जत्तिआ चक्कवट्टी, वासुदेवावि तत्तिया चेवत्ति । जम्बुद्दीवे दीवे केवइआ निहिरयणा सबग्गेणं पं०?, गो०! तिण्णि छलुत्तरा णिहिरयणसया सव्वग्गेणं पं०, जम्बुद्दीवे २ केवइआ णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति?, गोर! जहण्णपए छत्तीसं उक्कोसपए दोण्णि सत्तरा णिहिरयणसया परिभोगत्ताए
90999999999999999
Jain Education 1
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332