Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 300
________________ श्रीजम्बू-18चातुर्य त्रिपदी-भूमौ पदत्रयन्यासः जयिनीव-गमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतियस्ते 81 ७वक्षस्कारे द्वीपशा-18 तथा तेषां, तथा ललन्ति-दोलायमानानि 'लाम'त्ति प्राकृतत्वाद्रम्याणि गललातानि-कण्ठे न्यस्तानि वरभूषणानि येषां चन्द्रादिन्तिचन्द्री विमानवाते तथा तेषां, तथा सन्नतपाचानामित्यादि पञ्च पदानि प्राग्वत् , नवरं वालप्रधानानि पुच्छानि वालपुच्छान्यर्थाच्चामराया वृतिः हकाः मू. णीत्यर्थः, तथा 'तणुसुहुमे'त्ति पदं प्राग्वत् तथा मृद्वी विशदा-उज्वला अथवा परस्परमसम्मिलिता प्रतिरोमकूपमेकैकस॥५३०॥ म्भवात् सूक्ष्मा-तन्वी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि:-स्कन्धकेशश्रेणिस्तां धरंति ये ते तथा तेषां, तथा ललन्तः सुवद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरणविशेषास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा ! मुखमण्डकं च-मुखाभरणं अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषां सन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धिः, परिमण्डिता कटिर्येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणां तथा तपनीयजिह्वानामित्यादि नव पदानि प्राग्वत् , तथा महता-बहुव्यापिना हयहेषितरूपो यः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादि प्राग्वत् , एषु च चतुर्वपि विमानबाहावाहकसिंहादिवर्णकसूत्रेषु कियन्ति पदानि प्रस्तुसोपाङ्गसूत्रादर्शगतपाठा(न)नुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्या- ॥५३०॥ तानि, न च तत्र वाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं, यतः श्रीमलयगिरिपादैर्जीवाभिगमवृत्तावेव "क्वचित् सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेत्तद्व्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपटीका है, Jan Education inte For Private Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332