________________
श्रीजम्बू-18चातुर्य त्रिपदी-भूमौ पदत्रयन्यासः जयिनीव-गमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतियस्ते 81 ७वक्षस्कारे द्वीपशा-18 तथा तेषां, तथा ललन्ति-दोलायमानानि 'लाम'त्ति प्राकृतत्वाद्रम्याणि गललातानि-कण्ठे न्यस्तानि वरभूषणानि येषां चन्द्रादिन्तिचन्द्री
विमानवाते तथा तेषां, तथा सन्नतपाचानामित्यादि पञ्च पदानि प्राग्वत् , नवरं वालप्रधानानि पुच्छानि वालपुच्छान्यर्थाच्चामराया वृतिः
हकाः मू. णीत्यर्थः, तथा 'तणुसुहुमे'त्ति पदं प्राग्वत् तथा मृद्वी विशदा-उज्वला अथवा परस्परमसम्मिलिता प्रतिरोमकूपमेकैकस॥५३०॥ म्भवात् सूक्ष्मा-तन्वी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि:-स्कन्धकेशश्रेणिस्तां धरंति ये ते तथा तेषां, तथा ललन्तः
सुवद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरणविशेषास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा ! मुखमण्डकं च-मुखाभरणं अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषां सन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धिः, परिमण्डिता कटिर्येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणां तथा तपनीयजिह्वानामित्यादि नव पदानि प्राग्वत् , तथा महता-बहुव्यापिना हयहेषितरूपो यः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादि प्राग्वत् , एषु च चतुर्वपि विमानबाहावाहकसिंहादिवर्णकसूत्रेषु कियन्ति पदानि प्रस्तुसोपाङ्गसूत्रादर्शगतपाठा(न)नुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्या- ॥५३०॥ तानि, न च तत्र वाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं, यतः श्रीमलयगिरिपादैर्जीवाभिगमवृत्तावेव "क्वचित् सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेत्तद्व्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपटीका है,
Jan Education inte
For Private
Personal Use Only