Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू- सुरा सव्वसिग्घगई सूरेहितो गहा सिग्घगई गहेहिंतो णक्खत्ता सिग्धगई णक्खत्तेहिंतो तारारूवा सिग्घगई, सव्वप्पगई चंदा ७वक्षस्कारे द्वीपशा- सव्वसिग्घगई तारारूवा इति (सूत्रं १६७)। एतेसि गं भन्ते ! चंदिमसूरिअगहणक्खतारारूवाणं कयरे सव्वमहि द्धिआ कयरे सव्वप्प
ज्योतिष्कन्तिचन्द्री- डिआ?. गो.! तारास्वहिंतो णक्खत्ता महिद्धिआ णक्खत्तेहिंतो गहा महिद्धिआ गहेहिंतो सूरिआ महिद्धिआ सूरेहिंतो चन्दा
गतिऋद्धिया वृचिः महिद्धिआ सव्वप्पिद्धिआ तारारूवा सव्वमहिद्धिआ चन्दा (सूत्रं१६८) जम्बुद्दीवे णं भन्ते ! दीवे ताराए अ ताराए अ केवइए अबा
तारान्त
राणि मू. हाए अंतरे पण्णते?, गोअमा! दुविहे-वाघाइए अ निव्वाघाइए अ, निव्वाघाइए जहण्गेणं पंचधणुसयाई उक्कोसेणं दो गाऊआई, ॥५३॥
१६७-२६९ वाघाइए जहणणं दोण्णि छावढे जोअणसए उकोसेणं बारस जोअणसहस्साई दोणि अ बायाले जोअणसए तारारूवस्स २ अबाहाए अंतरे पण्णत्ते (सूत्रं १६९) ।
पतेसिण'मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगतिः' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगतिः, इदं च सर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोः प्रकृष्टे तर, इदं च सर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तरमण्डलापेक्षया सर्वबाह्यमण्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात् , प्रज्ञप्त इति | गम्यं, भगवानाह-गौतम! चन्द्रेभ्यः सूर्याः सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रग-8
तीनि, नक्षत्रेभ्यस्तारारूपाणि शीघ्रगतीनि, मुहूर्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात् , अत एव 9 || सर्वेभ्योऽल्पा-मन्दा-गतिर्येषां ते तथा एवंविधाश्चन्द्रास्तथा सर्वेभ्यः शीघ्रगतीनि तारारूपाणीति । अथैकादशद्वारं |
O1
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332