Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 304
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ५३२॥ | एकादश योजनशतान्येकविंशत्यधिकानि ततः सर्वसङ्ख्यामीलने भवन्ति द्वादशयोजन सहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके, एवं तारारूपस्य तारारूपस्य अन्तरं प्रज्ञप्तमिति । अथ त्रयोदशं द्वारं प्रश्नयन्नाह - चन्दस्स णं भंते! जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ ?, गोअमा ! चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं●चन्दप्पभा दोसिणाभा अचिमाली पभंकरा, तओ णं एगमेगा देवी चत्तारि २ देवी सहस्साई परिवारो पण्णत्तो, पभू णं ताओ एगमेगा देवी अन्नं देवीसहस्सं विवित्तए, एवामेव स वरेणं सोलस देवीसहस्सा, सेत्तं तुडिए । पहू णं भंते ! चंदे जोइसिंदे जोइ - सराया चंदवडेंस विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं मध्याह्यणट्टगीअवाइअ जाव दिखाई भोगभोगाई भुंजमाणे विहरत्तए ?, गोअमा ! णो इणट्ठे समट्ठे से केणट्ठेणं जाव विहरित्तए ?, गो० ! चंदस्स णं जोइसिंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए मानवए चेइअखंभे वइरामएस गोलबट्टसमुग्गएसु बहूईओ जिणसकहाओ सन्निखिताओ चिति ताओ णं चंदस्स अण्णेसिं च बहूणं देवाण य देवीण य अवणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणट्टेणं गोयमा ! णो पभूत्ति, पभू णं चंदे सभाए सुहम्माए चउहिं सामाणिअसाहस्सीहिं एवं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीए, णो चेव णं मेहुणवत्तिअं, विजया १ वेजयंती २ जयंती ३ अपराजिआ ४ सव्वेसिं गहाईणं एआओ अग्गमहिसीओ, छावत्तरस्वी गहसयस्स एआओ अग्गमहिसीओ वक्तव्वाओ, इमाहि गाहाहिंति-इंगालए १ विआलए २ लोहिअंके ३ सणिच्छरे चेव । आहुणिए ५ पाहुनिए ६ कगगसणामा य पंचेव ११ ॥ १॥ सोमे १२ सहिए १३ आसणेय १४ कजोवए १५ अ Jain Education Intemational For Private & Personal Use Only वक्षस्कारे अग्रमहिप्यो गुहाच स्थितिः सू. १६७-१७० ॥५३२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332