Book Title: Jambudwip Pragnapati Namak Mupangam Part_2
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 292
________________ श्रीजम्बूद्वीपशान्तिचन्द्री-1 या वृत्तिः ७वक्षस्कारे चन्द्रादि. विमानवाहकाः मू. ॥५२६॥ मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणं महयागजिअगंभीररवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ वसहरूवधारीणं देवाणं पञ्चत्थिमिल्लं बाहं परिवहंतित्ति । चन्दविमाणस्स णं उत्तरेणं सेआणं सुभगाणं सुप्पभाणं तरमल्लिहायणाणं हरिमेलमउलमल्लिअच्छाणं चंचुच्चिअललिअपुलिअचलचवलचंचलगईणं लंघणवग्गणधावणधोरणतिवइजइणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं सन्नयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टिअसुसंठिअकडीणं ओलम्बपलंबलक्खणपमाणजुत्तरमणिज्जवालपुच्छाणं तणुसुहुमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहुमलक्खणपसत्थविच्छिण्णकेसरवालिहराणं ललंतथासगललाडवरभूसणाणं मुहमण्डगओचूलगचामरथासगपरिमण्डिअकडीणं तवणिजखुराणं तवणिज्जजीहाणं तवणिज्जतालुआणं तवणिज्जजोत्तगसुजोइआणं कामगमाणं जाव मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरक्कमाणं मयायहेसिअकिलकिलाइअरवेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं देवाणं उत्तरिल्लं बाहं परिवहंतित्ति । गाहा-सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु । अढेव सहस्साई एकेकंमी गहविमाणे ॥१॥ चत्तारि सहस्साई णक्खत्तंमि अ हवंति इकिके । दो चेव सहस्साई तारारूवेकमेकंमि ॥२॥ एवं सूरविमाणाणं जाव तारारूवविमाणाणं, णवरं एस देवसंघाएत्ति ( सूत्रं १६६ )। ॥२६॥ चन्द्रविमानं भदन्त ! कति देवसहस्राणि परिवहन्ति?, गौतम! षोडश देवसहस्राणि परिवहन्ति, एकैकस्यां दिशि | चतुश्चतुःसहस्राणां सद्भावात्, इयमत्र भावना-इह चन्द्रादीनां विमानानि तथा जगत्स्वभावात् निरालम्बनानि वहमा-1 Jain Education inclinal For Private & Personel Use Only Cliw.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332