Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 52
________________ जैनाभिमतमुक्तिमार्गः । 0 श्रीयांशकुमार सिंघई जैनदर्शनाचार्यः, शोधछात्रः श्री दिग. जैन-प्राचार्य संस्कृत कालेज, जयपुरम् (राज.) संसारेऽस्मिन् बहवः प्राणिनः सन्ति तेषु केचन मनुजाः तिर्यञ्चो देवासुराः नरकवासिनश्च । ते सर्व एवैकान्ततः सुखमभिलषन्ति दुःखाच्च बिभ्यति । सुखावाप्तौ यथाशक्ति प्रयतन्ते प्रयतितवन्तो वा, परन्तु सुखस्य सम्यक्स्वरूपं तदाधारञ्चानभिज्ञाय बन्धमार्गमाश्रित्य सर्वतो दुःखमेवानुभवन्ति । बन्धे तु कथं सुखं, कुतो वा तदावाप्तिस्तत्र ? बन्धनन्तु विशुद्धतमं दुःखं दुःखदमिति वा । अत एव सुखाभिलाषिभिः बन्धनिर्वृत्त्युपायाः समुपाश्रयणीयाः। तदर्थञ्च सर्वप्रथम समनस्कजीवोऽस्मॅिल्लोके स्वकीयां स्थितिमभिज्ञाय कोऽहं, किमिदञ्च मम रूपं कस्माच्च कारणाज्जन्ममरणादिकं लब्ध्वाऽचिन्त्यदुःखान्युपभुजेऽहमिति निर्धारयेत् । ततश्च जगतः स्वरूपं किं तत्रापि किमुपादेयं हेयं वेत्यपि यथार्थोपादानादिभिः निर्णतव्यम् । जगज्जीवानां भौतिकाभौतिकपदार्थानां भोग्यविषयाणां पर्यवलोकनेन स्वीयानुभवेन च ज्ञायते यद्रागद्वेषप्रवृत्तिरेव दुःखस्य विभीषिका वर्तते मूलकारणत्वेनेति । जायते तयैव ममत्वपरिणामो मोहो नाम । तेनैव मोहान्धो भवन्प्राणी निपतत्यापूरितदुःखजलधौ. । निवसन्नपि सः तत्र स्वपरविवेकद्वारा मोहरागद्वेषादेः मूलमुन्मूलयितु समर्थो भवति तत्कृते पदार्थानां सन्निर्णयो विधातव्य एव; यतो हि रागद्वेषमूलकारणाभावे दुःखादीनामभावः सुकरः सम्भाव्यते । पदार्थानुभूतये निरतो जनः सर्वप्रथममधोलिखितमनुगच्छेत् :(१) सर्वथा सर्वविधान्धविश्वासादि गालयेत् । (२) सदेवगुरुशास्त्रविषयकसन्निर्णयं विधाय धर्माभिलाषयव तेषां शरणं स्वीकृत्य निरलसतया च पालयेत्तदाज्ञादिकम् । कुदेवादीनाञ्च सर्वथैव वर्जनं कुर्यात् । (३) धर्माचरणायव गृहीतमनुष्यजन्माहमिति संस्मृत्य तदनुकूलमेवाचरेत् ।। (४) सर्वथैवानीतेरभक्ष्याचरणाच्च विरम्याहिंसाविभावनया यथोचितमेव कुर्याद् येन ___ नान्येषां स्वल्पाऽपि हानिर्भवेत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102