Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 64
________________ जैन-ज्योतिष सूर्यद्वय""* १३ किन्नाम मण्डलम् ? वेधेन लक्ष्यीकृतं सूर्य-बिम्बमेव सर्वप्रथमं मण्डलत्वेन प्रापद्यते इति । परम् सूर्यस्य अहोरात्र-गत्या प्रत्यहं सूर्य-बिम्ब-व्यास-तुल्य-पिण्डं चक्रमेकं जन्यते, तदेव लक्षणावृत्त्या मण्डलम् इति प्रथमो विवेकः । अर्धमण्डलं सूर्येण त्रिंशद्भिः मुहूर्तेः ( एकेन दिनेन) लङ घ्यते । सम्पूर्ण च मण्डलं षष्ट्या मुहूर्तानाम् (दिनद्वयेन), इति प्रतिपादितं सूर्यप्रज्ञप्त्याम् । वेधं कृतवन्तः, जानन्त्येव यत्-सूर्यबिम्बस्य व्यासः=३२' अस्य त्रिज्या=१६' एतत् अर्घमण्डल-मानम् । परचापक्रमः यदि जिनांश-तुल्यः गृह्यत तदा एतत् तु स्पष्टमेव यत्-सूर्येण अपक्रम ( क्रान्तिः )-गत्या ४८° अंशाः १८३ दिनैः सङ्घात्यन्ते अतः मध्यममानेन प्रत्यहम् 15 = १५ सूर्यबिम्बार्धम् । (अर्ध-मण्डलं ) लङ्घयते । एवं च दिनद्वयेन सम्पूर्ण मण्डलम् ( प्रथमकोटितः प्रारभ्य द्वितीयकोटिं यावत् ) लवितं स्यादिति तु स्पष्टमेव। वेध-नलिकायां सूर्यस्य अर्घमण्डलमेव मध्यममानेन एकेन अह्ना लङ्कितं भवेदिति प्रत्यक्षं लभ्यते । एवं च एतत्स्पष्टम् यत् अर्ध-मण्डलशब्देन पिण्ड-मान-संवलितस्य अहोरात्रेण एकेन सूर्य-द्वारा जनितस्य चक्रस्य पिण्ड-कृत्त्या ( Thickness-wise Cross. Section ).अर्धाकृतम् । मूल-पिण्डार्षतुल्य-पिण्डम् आवहत् चक्रद्वयमेव वृत्ताकृतिकम् (न तु वृत्तार्धाकारमें इंति) अभिप्रेयते । यथा खल्वत्र द्वयोः चित्रयोः दशितम् अर्धमण्डलरूपम् । अन्यटीकाकृतः प्राचार्य श्रीमलयगिरि-प्रभृतयः चित्रे ( २ ) दर्शितम् मधमण्डलरूपं स्वीकुर्वते । अत्र च चित्रे ( ३)-दर्शितम् रूपम् उररीकृतम् । तत्रोपपत्तिश्च पूर्व दशिता। THEMANTRWSAN AnusuTCH MAHATMAITHILI SURIITHIBHIT MILNAVRATOPATI HAMITTIN SAATMITRINTIMA RAMHITARAM HTIKAMITA ... M प्राचार्यः अधमण्डल-शब्दस्वार्थः वृत्तारूपः गृहीतः । यथा (२) चित्रे। अर्धमण्डलशब्देन सूर्यव्यासापतुल्यपिण्डम् (अधित-पिण्डम्) चक्रमेव अभिन्न तम् । यतो हि-क्रान्ति-(Declination) गत्या सूर्यः मध्यममानेन अर्घ मण्डमतिकामति । चित्रम् ३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102