Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
कर्तव्य-बोधः * साम्प्रतं विज्ञान-जगति धार्मिक-जगति च प्रात्यन्तिको विरोधस्तथा संघर्षश्च
दृश्यते । * उपासना-अध्यात्मविचार-धर्मकर्मादीनां वार्ताः अस्मिन् आणविके युगे पुरातन्यः
सारहीनाः ग्रन्थागारे च रक्षणीयाः मन्यन्ते । अधर्मस्य व्यवहारः सम्प्रति मानवस्य धर्मत्वेन स्वीक्रियते । धर्म विना मानवस्य जीवने कामवाद-कामचार-कामभक्ष-प्रभृतयः व्याप्ताः सन्तः स्वछन्दवादं
विशदयन्ति । * "विज्ञानं पूर्णतया आत्मविस्मृतमस्ति" इति सार्व-भौमे सत्यम् । गभीरया पिया विचार्यते चेत् विज्ञानमेव प्रशान्तेः कारणं विद्यते ।
आत्मतत्त्वस्य ज्ञाता समस्तानि दुःखानि संक्षय्य चिरं सुखं वृणुते । आत्मनः प्रज्ञानं मरणम् । पात्मनः ज्ञानञ्च अमृतत्त्वमिति ।
प्रात्मचिन्तनं शास्त्रमन्थनञ्च सत्यासत्यपरीक्षणे साहाय्यं कुरुतः । * आत्मज्ञानात् परमात्मज्ञानं सरलं भवति । संस्कारस्य सदाचारस्य च निष्ठया
सेवनम् मानवजीवनस्य परमं साधनम् । * प्रकृतेः वास्तविकस्य रहस्यस्य ज्ञानमेव मोक्षः। वासनानिग्रहः खलु पांणित्य
फलम् । विचाराणां ब्रह्मचर्य प्राचारगत ब्रह्मचर्यापेक्षया जीवनशुद्धये विशिष्य हितकरं वर्तते।
-श्रीमदभयसागरगणि-विचारमणिमालातः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102