Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 283
________________ ( २५६ ) तड़ाग-कानन-रप्रासाद-वापी-प्रपा-पादोनि विनिर्ममे द्विज जनानंदी क्षमा मण्डले। धर्मस्थान शतानि यः किल बुध श्रेणीषु कल्पद्रमः कस्तस्यंदु तुषार शैल धवलं स्तोतुं यशः कोविदः ॥ २६ ॥ श्वेतान्येव यशांसि तुंगतुरंग स्तोमः सितः सुभ्रषां चं चन्मोक्तिकभूषणानि धवलान्यच्चः समग्राग्यपि। प्रेमालाप भवं स्मितं च विशदं शुभ्राणि बखोकसां वदानीति नपस्य यस्य एतना कैलास-लक्ष्मी श्रिता॥ ३०॥ प्रशस्ति रियं हदगच्छीय-श्री जयमंगला चार्य-कृतिः॥ भिषग्विजयपाल-पुत्र-नाम्ब सिंहन लिखिता। सूत्र जिसपाल-पुत्र-जिसरविणोत्कीर्णा । ( 94 ) ॐ॥ जटा मूले गंगा प्रबल लहरी पूरकहना समन्मोल छन्त्र प्रकर इव ननेष नपतां । प्रदातं श्री शंभुः सकल भुवनाधीश्वर तया तया वा देयाद्वः शुम मिह सुगंधाद्रि मुकुटः ॥३१॥ आशा राज क्षितिप तनयः श्री मदाल्हादनाह्वो जज्ञ भूभद्धवन विदित रचाहमानस्य वंशे । श्रीनले शिव भवन कृटुर्म सवस्व वेत्ता यत्सा हाय्यं प्रति पद महो गूर्जरेश सूचकांक्ष ॥ ३२॥ चंचकेतक चम्पक प्रविलसत्ताली तमाला गुरु स्फर्ज पचन्दन नालिकेर कदली द्राक्षान कम्र गिरी । सौराष्ट्र कुटिलोग्र कण्टक भिदात्यद्दाम कीतस्तदा यस्या भूभिमान भासुर तया सेनाथराणां रवः ॥ ३३ ॥ श्री मांस्तस्यांगज इह नृपः केल्हणो दक्षिणा शाधीशोददिलिम नपते मान हुसैन्य सिंधुः । निर्भिद्योच्चैः प्रबल कलितं य स्तुरुष्कं व्यधस श्री सोमेशास्पद मुकट वत्तोरणं कांचनस्य ॥३४॥ मातास्य प्रबल प्रताप निलयः श्री कीर्तिपालो अवद् भूनाथः प्रति पक्ष पार्थिव चमूदावायु वाहो पमः । यस्खयां बुनिधौ हतारि करिणां भरुचलीभ्यः क्षरन्मुक्तानां निकरो मराल ललितं धत्ते स्म धारा श्रयः ॥३५॥ यो दुर्दात किरात कूट नृपति भिस्वाशरैरासलं तस्मि न्कांसहदे तुरुष्क निकरंजिरवारण प्रांगणे। श्री जावालि पुरे स्थिति व्यरचयक्षद्वदल राज्येश्वर शिचता रत्न निमः समग्र विदुषां निःसीम सैन्याधिपः ॥ ३६॥ श्री

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326