Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 281
________________ ( २५४) ॥६॥ तस्माद्धि माद्रि भवनाय यशो पहारी श्रीशोमितो जनि नृपो स्य तनूद्रवोध । गांभीर्यधैर्य सदनं बलि राज देवो यो मञ्जराज यल अंगमचीकरशं ॥ साम्राज्याशा क रेणु रिपु नपति गज स्तोम माक्रम्य जह यरखगो गंध हस्ती समर रस भरे विंध्य शैलाब माने । मुक्ता शक्तींटु कांतोज्जाल रुचिष सत्कोतिरेवातटेष प्रौढ़ाने दोपचारो वण पुलकतति: पुष्कराणां छलेन ॥ तस्पितव्य जतयाथ बांधवः श्री महादुर जनिष्ट भूपतिः। यत्कृपाण लतिकामुपेयुषां छायया विरहितं मुखं द्विषां ॥ ॥ जज्ञ कांतस्तदनु चभुवस्तत्तनुजो श्वपाल: कालः करे द्विपि सुचरिते पूर्ण चंद्रायमानः। यः संलग्नो न खलु तमसा नैव दोषाकरात्मा तेजो मक्तः क्वचिदपि न यः किंच मित्रोदयेष ॥१॥ केयूराय निविष्ट रत्न निकर प्रोद्यममार्ड बरं व्यक्तं संगर रंग मंडपतले यं वैरिलक्ष्मीः श्रिता। धीरेषु प्रसृतेषु तेषु रजसा नीतेषु दुर्लक्ष्यतां लब्धो पायवलापि निर्मल गुणेश्या प्रशस्या कृतिः ॥ ११॥ पुत्रस्तस्याहिल इति नपस्तन्मयूख छलेन स्रष्टा यस्य व्यषित यशसां तेजसा तोलनां न । गंगा तोले शशि तपनयो दंतश्चारु चेले मध्यस्थायि • ध्रुवमिष लसत् कंटके कोतुकेन ॥ १२॥ गुर्जराधिपति भीम भूभुज: सैन्य पूर मजय द्रणेषु यः । शमवत् त्रिपुर संभवं बलं वाडवानल इशांबधे जलं ॥१३॥ सैन्या क्रांसा खिल वसुमती मंडलस्तस्पिसृत्यः श्रीमान् राजा प्रवदध जिताराति मल्लो पहिल्युः । भीम क्षोणी पति गज घटा येन अग्ना रणाग्र हृद्यार्था भोनिधि रघु कृते वहे पंक्तिः खलानां ॥ १४ ॥ अंमोजानि मुखान्यहो मग दृशां चंद्रो दयानां मुदो लक्ष्मीर्यत्र नरोत्तमानुसरण व्यापार पारंगमा। पानानि प्रसभं शुमानि शिखरि अणीव गुप्यद्गुरुस्तोमो यस्य नरेश्वरस्य तलनां सेनायु राशेर्दधौ ॥ १५ ॥ उव्वीरुद् विटपावलंब सुग्रही हयेषु दत्वा दृशं ध्यातास्यंत मनोहराकृति निज प्रासाद वातायनः। भूस्फोटानि वनांतरेषु विततान्या लोक्य हाहेति वा सस्मारा तपवारणानि शतशो यद्वीरि राज व्रज--॥ १६ ॥ दृष्टः केनं चतुजः स समरे शाकंभरी यो बलाज्जग्राहामजघान मालव पतेभोजस्व साढाह्वयं । दंडाधीशम पार सैन्य विनवं तीव्र तुरुष्कं च यः साक्षाद्विष्णुर साधनीय यससा शगारिता येन भूः ॥ १७ ॥ जज्ञे भूभृत्तदनु तनयस्तस्य बाल प्रसादो भीमक्ष्मा

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326